________________
1
५२
१२
।
अभिधानचिन्तामणौ तिर्यक्काण्डः ४ ३६१ भालूके भालूक- ि-ऽच्छभल्ल-भल्लूक भल्लुकाः । संगालो जम्बुकः फेरुः, फेरण्डः फेरवः शिवा ॥ १२८९ ॥ घोरवासी भूरिमायो, गोमायुमंगधूतकः ।। हरयो भेरुजः क्रोष्टा, शिवाभेदेऽल्पके किखिः ॥ १२९० ॥ . पृथौ गुण्डिव-लोपाको, कोकस्वीहामृगो वृकः । अरण्यश्चा मर्कटस्तु, कपि कीशः प्लवङ्गमः ॥ १२९१ ॥ प्लवङ्गः प्लवगः शाखामृगो हरिवलीपुखः । वनौका वानरोऽथासौ, गोलाङ्गुलोऽसिताननः ॥ १२९२ ॥
15.
११
२० १८५-१८६] २) १८- (भू. ॥१२८८। भाल्लूकः, भालूकः, ऋक्षः, अच्छभल्लः, भल्लूकः, भल्लुकः से -छ. सृगालः, 'जम्बू का', जम्बूकः ‘फेरुः' (पु.), फेरण्डः, फेरवः, शिवा (स्त्री.), (शकुनावेदनी) ॥१२८५॥, घोरवासी 'इन्' (५:), भूरिमायः, गोमायुः, मृगधूर्त्तका, हूरवः, भरुजः, क्रोष्टा 'तृ' (पु.), 'वञ्चकः-वञ्चुकः' [शुगालः शि० ११४] मे १३-शियात. किखिः (श्री.), शिया से प्राणी, ४ नतनु शियास-Aissी. ॥१२८०॥ गुण्डिवः, लोगकः मे २-घोड़े शियासने भगतु प्रा. कोकः, ईहामृगः, वृकः, अरण्यश्या 'अन्' (Y.', ये ४-५३. मर्कटः, कपिः, कीशः, प्लवङ्गमः, ॥१२८१॥ प्लवङ्गः, प्लवंगः, शाखामृगः, हरिः (पु.), बलीमुखः, 'बलिमुखः', वनोकाः 'स' (), वानरः [प्रवङ्ग शि० ११४] मे ११-वानर, पहरी. गोलागूल:-10 भुवाणा वाढते. ॥ १२८२ ॥ मृगः, कुरङ्गः, सारङ्गः,