________________
३६० अभिधानचिन्तामणौ तिर्यक्काण्डः ४ श्वेतपिङ्गोऽप्यथ व्याघ्रो, द्वीपी शार्दूल-चित्रकौ । चित्रकायः पुण्डरीकस्तरक्षुस्तु मृगादनः ॥ १२८५ ॥ शरभः कुञ्जरारातिरुत्पादकोऽष्टपादपि । गवयः स्याद् वनगयो, गोसदृक्षोऽश्ववारणः ॥ १२८६ ॥ खड्गी वाघीणसः खड्गो, गण्डकोऽथ किरः किरिः। भूदारः सूकरः कोलो, बराहः क्रोड- पोत्रिणौ ॥ १२८७ ॥ . घोणी घृष्टिः स्तब्धरोमा, दंष्ट्री किट्या-ऽऽस्यलाङ्गलौ । आखनिकः शिरोमर्मा, स्थूलनासो बहुप्रजः ॥ १२८८ ॥
x
पञ्चनखः, चित्रकायः, मृगद्विट्-'' पलङ्कषः, शैलाटः, वनराजः, नभक्रान्तः, गणेश्वरः, ॥१८४॥ शृङ्गोष्णीषः, रक्तजिह्वः, व्यादीास्यः, सुगन्धिकः ये ८-शे० १८४-१८५; पारीन्द्रः शि० ११४] को १४-सिड. व्याघ्रः, द्वीपी 'इन्' (पु.), शार्दूलः, चित्रकः, चित्रकायः, पुण्डरीकः २६. वाघ. तरक्षुः, मृगादनः, 'तरक्षः' २२-नानी वाघ, १२५, वित्तो, वाघ. ॥१२८५॥ शरभः, कुञ्जरारातिः (पु.), उत्पादकः, अष्टपाद् (पु.), [अष्टापदः (२०० ११४] ये ४-२५८।५४, ०२म. गवयः, वनगवः, गोसदृक्षः, अश्ववारणः स ४-॥१२८६॥ खड्गी 'इन्' (पु.), वाध्रीणसः, खगः, गण्डकः से ४-31. किरः, किरिः (५.), भूदारः, सूकर:-'सुकरः', कोलः, वराहः, क्रोडः, पोत्री 'इन्' (पु.) ॥१२८७॥, घोणी 'इन्' (पु.), घृष्टिः-'गृष्टिः' (पु.), स्तब्धरोमा 'अन्' (५), दंष्ट्री 'इन्' (५.), किटिः (५.), आस्यलाङ्गलः, आखनिकः, शिरोमर्मा 'अन्' (पु.),स्थूलनासः, बहुप्रजः [कुमुखः, कामरूपी ‘इन्', सलिलप्रियः, ॥१८५॥ तलेक्षणः, वक्रदंष्ट्रः, पङ्कक्रीडनकः -