________________
५२
. अभिधानचिन्तामणौ तिर्यकाण्डः ४ विश्वकद्वस्तु कुशलो, मृगव्ये सरमा शुनी। विट्चरः शूकरे ग्राम्ये महिषो यमवाहनः ॥ १२८१ ॥ रजस्वलो वाहरिपुललायः सैरिभो महः । धीरस्कन्धः कृष्णशृङ्गो, जरन्तो देशभीरुकः ॥ १२८२ ॥ रक्ताक्षः कासरो हँसकालीतनय-लालिकौ । अरण्यजेऽस्मिन् गवलः, सिंहः कण्ठीरखो हरिः ॥ १२८३ ॥ हयक्षः केसरीभारिः, पञ्चास्यो नखरायुधः । महानादः पञ्चशिखः, पारिन्द्रः पत्यरी मृगात् ॥ १२८४ ॥
१२ १३
त।. सरमा, शुनी [देवशुनी शि० ११३] २ २-तरी. विट्चर:गाभमा रहेतु भू. महिषः, यमवाहनः ॥१२८१॥, रजस्वला,
वाहरिपुः, लुलायः, 'लुलापः', सैरिभः, महः, धीरस्कन्धः, कृष्णशृङ्गः, :: जरन्तः, देशभीरुकः ॥१२८२॥, रक्ताक्षः, कासरः, हंसकालीतनयः,
लालिकः [कलुषः, 'पिङ्गः, कटाहः, गद्गदस्वरः, ॥१८॥ हेरम्बः, स्कन्धशङ्गः ) -शे० १८3-१८४, यमरथः शि० ११३] मे १५-4131. गवल:-oneी पा. सिंहः, कण्ठोरवः, हरिः (Y.) ॥ १२८३ ॥, हर्यक्षः, केसरी 'इन्' (पु.), इभारिः (५.), . पञ्चास्यः, नखरायुधः, महानादः, पञ्चशिखः, पारिन्द्रः, मृगपतिः,
मृगारिः (५.) ॥१२८४॥, श्वतपिङ्गः, मृगदृष्टिः, मृगाशनः, पुण्डरीकः, . १ पिंगुः ।-भानु