________________
3x
३५८ अभिधानचिन्तामणौ तिर्यकाण्डः ४ संफालः शृङ्गिणो भेडो, मेषी तु कुररी रुजा । . जालकिन्यविला वेण्यथेडिक्कः शिशुवाहकः॥ १२७७ ॥ पृष्ठशृङ्गो वनाजः स्यादविदुग्धे त्ववेः परम् । सोढं दूसं मरीसं च, कुक्कुरो वक्रवालधिः ॥ १२७८ ॥ अस्थिभुग भषणः सारमेयः कौलेयकः शुनः । शुनिः श्वानो गृहमृगः, कुर्कुरो रात्रिजागरः ॥ १२७९ ॥ रसनालिइ रतपराः कील-शायि-व्रणा-ऽन्दुकाः । शालाको मृगदंशः, श्वाऽलर्कस्तु स रोगितः ॥ १२८० ।। संफालः, शृङ्गिणः, भेडः मे १४-धेटे1. मेषी, कुररी, रुजा, जाल. किनी, अविला, वेणी से है-धेटी. इडिक्कः, शिशुवाहकः, ॥१२७७॥ पृष्ठशृङ्गः, वनामः, ये ४-०ी ४२. अविदुग्धम्, अविसोढम्, अविदसम, अविमरीसम् मे ४-धेटीनुध. कुक्कुरः 'कुकुर', वक्रवालधिः (५.) ॥१२७८॥, अस्थिभुग 'ज' (.), भषणः, सारमेयः, कौलेयकः, शुनः, शुनिः (५.), श्वानः, गृहमृगः, कुर्कुरः, रात्रिजागरः ॥१२७८॥, रसनालिट् 'ह' (५), रतकीलः, रतशायी 'इन्' (पु.), रतवणः, रतान्दुकः, शालावृकः, मृगदंशः, श्या 'अन्' (.), [क्रोधी 'इन्' (पु.), रसापायी 'इन्' (५.), शिबारिः (५.), सूचकः, रुरुः, ॥१८१॥ वनंतपः, स्वजातिद्विट् 'ए' (पु.), कृतज्ञः, भल्लहः, दोर्घनादः, पुरोगामी 'इन्' (पु.), इन्द्रमहकांमुकः, ॥१८२॥ मण्डलः, कपिलः, ग्राममृगः, 'इन्द्रमहः स १६-शे. १८१-१८३ भषकः शि० ११३] मे २०-तरी. अलर्कः-प्रयोगपडे उन्मत्त थयेस दूत, शगी दूत।।, आये। इतरे।॥ १२८०॥ विश्वकदुः-
शिरी १ चन्द्रमहः ।