________________
१३१
a
११
य
आक
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ क्लिन्ननेत्रे चिल्लचुल्लो, पिल्लोऽथार्शोयुगर्शसः। मूछिते मूर्तमूर्छालौं, सिध्मलस्तु किलासिनि ॥४६१॥ पित्तं मायुः कफः श्लेष्मा, बलाशः स्नेहभूः खटः । रोगो रुजा रुगातको, मान्य व्याधिरपाटवम् ॥४६२॥ आम आमय आकल्यमुपतापो गदः समाः। भयः शोषो राजयक्ष्मा, यक्ष्माऽथ क्षुत् क्षुतं भवः ॥४६३॥ प्मणः, कफी 'इन्' (पु.), ये 3-सणेम , ४३॥ शवाणी. ॥४०॥ क्लिन्ननेत्रः, चिल्लः, चुल्लः, पिल्लः ये ४-न्यायालरी भांभाणो, भीनी ममाणे. अर्शीयुक् 'जू' (पु.), अर्शसः से २-७२सावा. मूच्छितः, मूर्तः, मूर्छालः ये 3-भू पाभेस, मेलान. सिध्मलः, किलासी 'इन्' (पु.), मे २-वेत टिना रोगपाणे. ॥४६१ ॥ पित्तम्, मायुः (पु.), पिलाग्निः, पललज्वरः, अग्निरेचकः शे० से 3-१०६] मे २-पित्त. कफः, श्लेष्मा 'अन्' .(.), बलाशः, स्नेहभूः (स्त्री.), खटः ['शिवानकः, खेटः २० १०७] मे ५-४६. रोगः, रुजा, रुग् 'ज्' (स्त्री.), आतङ्कः, मान्द्यम्, ग्याधिः (५.) अपाटवम्, ॥ ४६२ ॥ आमः-आमनम्, आमयः, पाकल्यम्, उपताप, गदः ये १२-शा. क्षयः, शोषः, राजयक्ष्मा 'म (५.), यक्ष्मा 'अन्' (५.), मे ४-क्षय।. क्षुत् (स्त्री.), इतम्, भवः, (छिक्का-देश्याम्) से 3-छी४. ॥ ४६३ ॥ १ सिंहानकः -भानु० ।