________________
.
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ उदग्रदन् दन्तुरः स्यात्, प्रलम्बाण्डस्तु मुष्करः । अन्धो गताक्ष उत्पश्य, उन्मुखो ऽधोमुखस्त्ववाङ् ॥४५७॥ मुण्डस्तु मुण्डितः केशी, केशवः कैशिकोऽपि च । बलिरः केकरो वृद्धनाभी तुण्डिलतुण्डिभौं ॥४५८॥ आमयाव्यपटुग्लानो, ग्लास्नुर्विकृत आतुरः । व्यधितोऽभ्यमितोऽभ्यान्तो, दद्ररोगी तु द₹णः ॥४५९॥ पामनः कच्छरस्तुल्यौ, सातिसारोऽतिसारकी । वातकी वातरोगी स्यात, श्लेष्मल: श्लेष्मणः कफी ॥४६॥ दन्तुरः मे २-१९०२ नाणेसा होता, मातो . प्रलम्बाण्डः, मुष्करः मे २-८ion मेवाणी. अन्धः, गताक्षः, (चक्षुर्विकलः), [अनेडमूकः श० १०६]. २-मांधणे). उत्पश्यः, उन्मुखः मे २.
या भुषवाणे. अधोमुखः, अवाङ् 'च', न्युञ्जः शे० १०६] मे २-नीया भुवाणी. ॥ ४५७॥ मुण्डः, मण्डितः से २-भूयेतो. केशी 'इन्' (पु.), केशवः, केशिकः गे 3-पापाणी, उशा, वलिरः, केकरः म २-त्रांसी मांगवाना. वृद्धनाभिः, तुण्डिलः, तुण्डिभः से 3-मोटी पेटवाणो. ॥ ४५८ ॥ आमयावी 'इन्' (पु.), अपटुः, ग्लानः, ग्लास्नुः, विकृतः, आतुरः, व्यधितः, अभ्यमितः, अभ्यान्तः, (रोगितः). मे ८-२०ी. दररोगी ‘इन्' '-दरोगी' (५.), दगुणः 'दद्रुणः' मे २-४२वाणा. ॥ ४५८ ॥ पामनः, कच्छुरः [पामरः शि० 33] मे २-मस मने १२०/वाना गवाणी. सातिसारः, अतिसारकी ‘इन्' (५), [अतीसारकी 'इन्' Nि० 33] मे २-अतिसारन। २, आसनो रोशी. वातकी 'इन्' (५.), वातरोगी 'इन्' (पृ.), मे २-पाती , वायुरोगी, श्लेष्मलः, प्रले