________________
अभिधानचिन्तामणौ मयंकाण्डः ३ निखर्वः खट्टनः खर्वः, खर्वशाखश्च वामनः । अकर्ण एंडो बधिरो, दुश्चर्मा तु द्विनग्नकः ॥४५४॥ वण्डश्च शिपिविष्टश्च, खोडखोरौ तु खञ्जके । विकलाङ्गस्तु पोगण्ड ऊर्ध्वज़ुरूर्वजानुकः ॥४५५॥ ऊर्ध्वज्ञश्चाप्यथ प्रक्षुप्रज्ञो विरलजानुके । संजसंज्ञौ युतुजानौ, बलिनो बलिभः समौ ॥४५६॥ कननः, एकहक 'श्' (एकाक्षः ) ये 3-आणे!, ४११. पृश्निः ( ५.), अल्पतनुः, [किरातः शे० १०५ ] थे २-नाना शरीवाको कुब्जः, गडुलः (न्युजः (२२० ३२] . २-४५, ४७०४. कुकरः, कणिः स २-हो, थिनी माउवाणी. ॥४५॥ निखर्वः, खट्टनः, खर्वः, खर्वशाखः, वामनः [ हस्वः शे० १०६] से ५-ही गणे, वामन, अकर्णः, (श्रुतिविकलः ), एडः, बधिरः ये 3-महेश, दुश्चर्मा 'अन्' (पु.), द्विनग्नकः ॥ ४५४ ॥, वण्डः, शिपिविष्टः એ ૪-ખરાબ ચામડી વાળે, ખરાબ ચામડીવાળા પુરુષચિન્હવાળે. खोडः, खोरः, खञ्जकः-खजः से 3-31. विकलाङ्गः, पोगण्ड मे २-पांगण, माछापत्ता मावाणी. ऊर्ध्वक्षुः ( ५.). ऊर्ध्वजानुकः ॥ ४५५॥, ऊर्ध्वः से 3-या ढीयवाणी, अमा २उता नाही यक्ष
या २९ ते. प्रक्षुः (५.), प्रक्षः, विरलजानुकः थे •3-qध्ये આંતરાવાળા ઢીંચણવાળ, ચાલતા ઢીંચણ વચ્ચે ઘણું આંતરું રહે છે. संशुः (५.), संज्ञः, युतजानुः २ 3-3येसा ढीयवाणी, यासत
यg 3२ ते. बलिनः, वलिभः से २-२नी यामी दीदी ५डत श्यादी वणी डायत.॥ ४५६ ॥ उदग्रदन् 'त्' (पु.), . भभि. ९