________________
१२८ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ पिचिण्डिलो बृहत्कुक्षिस्तुन्दितुन्दिकतुन्दिलाः । उदर्युदरिले विस्वविखुविना अनासिके ॥४५०॥ नतनासिकऽवनाटोऽवटीटोऽवटोऽपि च । खरणास्तु खरणसो,' नक्षुद्रः क्षुद्रनासिकः ॥४५१॥ खुरणाः स्यात् खुरणसः, उन्नसस्तूप्रनासिकः । पशः श्रोणः खलतिस्तु, खल्वाट ऐन्द्रलुप्तिकः ॥४५२॥ शिपिविष्टो बभ्ररथ, काणः कनन एकदृक् । पृश्निरल्पतनौ कुब्जे, गड्डुलः कुकरे कुणिः ॥४५३॥ पुष्ट. दुर्वरः, कशः, क्षामः, क्षीणः, तनुः, छातः, तलिनः, अमांसः, पेलवः मे-टुम, ४२१. ॥ ४४८ ॥ पिचिण्डिलः, बृहत्कुक्षिः, तुन्दी 'इन्' (पृ.), तुन्दिकः, तुन्दिलः, उदरी 'इन्' उदरिल:, [न्दिभः, उदरितः श०.३२] मे ७-मोटी पेटवाणो. विखः, विखुः (५.), विनः, अनासिकः ये ४-ना विनानी ॥ ४५० ॥ अवनाटः, अवटीटः, अवभ्रटः (नतनासिकः, चिपिटनासिकः) [ चिपिटः, नम्रनासिकः शे० १०५] से 3-२५ट नावाणी, थीमा, खरणाः 'अस्' (पु.), खरणसः से २-ती॥ नावाणी, गधेडान नावाजा. नःक्षुद्रः, क्षुद्रनासिकः म २-नाना ना3वाणी. क्षुद्र नवाणी. ॥ ४५१ ॥ खुरणाः 'असू' (पृ.), खुरणसः, (विकटघोणः) २-il६ नाणी, पशुनी मा नवाणी. उन्नसः, उग्रनासिकः मे २-यी नासिवाणा. पंगुः (पु.), श्रोणः [ पगुलः, पीठसपी 'इन्' शे० १०५ ] मे २यांनी. खलतिः (५.), खल्वाटः, ऐन्द्रलुप्तिकः॥ ४५२ ॥, शिपिविष्टः, बभ्रुः (५.), [खलतः शि० 3२ ] मे ५-सीमा. काणः,