________________
१३२ अभिट
मानचिन्तामणौ मर्त्यकाण्डः ३ आनास्व बन्धः स्याद्, ग्रहणीरुक् प्रवाहिका । व्याधिप्रभेदा विद्रधिभगन्दरज्वरादयः ।।४७१॥ दोषज्ञस्तु भिषग् वैद्य, आयुर्वेदी चिकित्सकः । रोगहार्यगदकारो, भेषजं तत्रमौषधम् ॥४७२॥ भैषज्यमगदो जायुश्चिकित्सा रुक्प्रतिक्रिया । उपर्योपचारौ च, लखनं त्वपतर्पणम् ॥४७३॥ जाङ्गुलिको विषभिषक, स्वास्थ्ये वार्तमनामयम् । सह्यारोग्ये पटूल्लाघवातकल्यास्तु नीजि ॥४७४॥
४
५
४
५
आनाहः, विबन्धः ये 31 मने पेशामनु श, ५५ मा३२. ग्रहणीरुक 'ज' (स्त्री.), प्रवाहिका से २-बानो । संग्रहा. विद्रधिः (पु. स्त्री. )-अम २सा सय ४२ साल भगन्दरः - २. ज्वरः-ता. तमना अबुदः वगेरे व्याधिन प्र। छ. ॥ ४७१ ॥ दोषज्ञः, भिषक 'ज' (पु.), वैद्यः, आयुर्वेद 'इन्' (पु.),-आयुर्वेदकः, चिकित्सकः, रोगहारी 'इन्' । ५.) अगदङ्कारः [आयुर्वेदिकः शि० ३४] मे ७-वैध. भेषजम्, तन्त्रम् औषधम् (५. न.) ॥ ४७२ ॥, भैषज्यम्, अगदः, जायुः ( ५.), १-मोषध. चिकित्सा, रुक्प्रतिक्रिया, उपचयां, उपचार: २ ४.
। ६२ ४२वानी ठिया. लवनम्, अपतर्पणम् न्ये २-ig. ॥४७३/ जागुलिकः, विषभिषक् ‘ज्' (), (विषवैद्यः) मे २ -विषवेध विविधान! MY२. स्वास्थ्यम्, वातम्, अनामयम्, सह्यम्, आरो ग्यम् मे ५-माशय, रोगडितपा पटुः (वि.), उल्लाघः, वार्तः कल्यः, नीरुक् 'ज' से ५-
नी0. ॥४७४॥ पाचकः, सन्धिजीवक