________________
- अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १३३ हिक्का. हेक्का च हल्लासः, प्रतिश्यायस्तु पीनसः । .. शोथस्तु श्वयथुः शोफे, दुर्नामाशी गुदाङ्करः ॥४६८॥ छदौं प्रच्छर्दिका छर्दिमथुर्वमनं वमिः । गुल्मः स्यादुदरग्रन्थिरुदावत्तों गुदग्रहः ॥४६९॥ गतिर्नाडीव्रणे वृद्धिः, कुरण्डश्चाण्डवर्धने । अश्मरी स्यान्मूत्रकृच्छे, प्रमेहो बहुमूत्रता ॥४७॥ [मण्डलकम् (१० ३४] मे २- तनी द. गलगण्डः, गण्ड. मालः मे २ भा. रोहिणी, गलाङ्कुरः थे २-मानी , म तनी गणाना श. ॥ ४६७॥ हिका, हेक्का. हल्लासः से 3-33डी. प्रतिश्यायः, पीनसः से २-पानसरो, नाना रास. सणेमभ. शोथः (५. न.), श्वयथुः (५.), शोफः 3-सोने. दुर्नामा 'अन्' (५. ), अर्शः 'अस्' (न.), गुदाकुरः [गुदकीलः शि०. ३४] २. 3-३२स, भसा. ॥४६८॥ छर्दिः ( स्त्री. न.), प्रच्छदिका, छर्दिः 'ए' (स्त्री.), वमथुः (पु.), वमनम्, वमिः (स्त्री.), 22 -Selटी, वमन. गुल्मः (५. न.) उदरग्रन्थिः ( ५.), में २पेटनी 1is, मरेस, पटनी मी मानुनी भांस 43, गोगा. उदावतः, गुदग्रहः मे २-भभूत्र ।४ाथी थते। ।, मा३२।. ॥४६६ ॥ गतिः (स्त्री.), नाडीव्रणः, मे २-छोडी १२तु प्रय, नासु२. वृद्धिः (श्री.), कुरण्डः, अण्डवर्धनम् मे "3-Aशनी वृद्धि. अश्मरी, मूत्रकृच्छ्रम् मे २-भूत्राशयमा पथरीन। २. प्रमेहः, बहुमूत्रता [मेहः शि० ३४] से २-अभेड, ५२भीमा. ॥ ४७० ॥