________________
१३४ अभिज्ञानचिन्तामणौ मर्त्यकाण्डः ३ आनाहस्तु विबन्धः स्याद्, ग्रहणीरुक प्रवाहिका । व्याधिप्रभेदा विद्रधिभगन्दरज्वरादयः ॥४७१॥ दोषज्ञस्तु भिषग् वैद्य, आयुर्वेदी चिकित्सकः। रोगहार्यगदकारो, भेषजं तत्रमौषधम् ॥४७॥ भैषज्यमगदो जायुश्चिकित्सा रुक्प्रतिक्रिया । उपचर्योपचारौ च, लङ्घनं त्वपतर्पणम् ॥४७३॥ जाङ्गुलिको विषभिषक, स्वास्थ्ये वार्तमनामयम् । सह्यारोग्ये पटूल्लाघवातकल्यास्तु नीजि ॥४७४॥
१
२
र
४
आनाहः, विबन्धः . । मने पेशामनु शर, मध, मा. ग्रहणीरुक् 'ज' (स्त्री.), प्रवाहिका से २-रान। २।०, साडी. विद्रधिः (५. स्त्री. )-11भा २ लय ४२ सोन. भगन्दरः २- ४२. ज्वरः-ता. तभ०४ अर्बुदः वगेरे व्याधिना प्रा। छ. ॥ ४७१ ॥ दोषज्ञः, भिषक् 'ज्' ( ५.), वैद्यः, आयुर्वेदो 'इन्' (पु.),-आयुर्वेदकः, चिकित्सकः, रोगहारी 'इन्' (पृ.), अगदङ्कारः [आयुर्वेदिकः शि० ३४] मे ७-वैध. भेषजम्, तन्त्रम्, औषधम् (५. न.) ॥ ४७२ ॥, भैषज्यम्, अगदः, जायुः ( ५.), मे ६-मोषध. चिकित्सा, रुप्रतिक्रिया, उपचर्या, उपचार: ये ४
॥ २ ४२वानी ठिया. लवनम्, अपतर्पणम् मे २-६iag. ॥४७॥ जास्गुलिकः, विषभिषक् 'ज्' (५), (विषवैद्यः) २ २ -विषवैध, विषविधान २. स्वास्थ्यम्, वातम्, अनामयम्, सह्यम्, आरोग्यम् मे ५-माराय, रोग तपा पटुः (वि.), उल्लाघः, वातः, कल्यः, नीरुक् 'ज' से ५-नीशी. ॥४७४॥ पावकः, सन्धिजीवकः