________________
११२ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ विश्राणनं निर्वपणमपवर्जनमंहतिः। अर्थव्ययज्ञः सुकलो, याचकस्तु वनीपकः ।। ३८७ ॥ मार्गणोऽर्थी याचनकस्तर्कुकोऽथार्थनेषणा । अर्दना प्रणयो याच्आ, याचनाऽध्येषणा सनिः ॥ ३८८ ॥ उत्पतिष्णुस्तूत्पतिता ऽलङ्करिष्णुस्तु मण्डनः। भविष्णुर्भविता भूष्णुः, समौ वत्तिष्णुवर्तनौ ॥ ३८९ ॥ विसृत्वरो विसृमरः, प्रसारी च विसारिणि । लज्जाशीलोऽपत्रपिष्णुः, सहिष्णुः क्षमिता क्षमी ॥ ३९० ॥ जनम् , अंहतिः (स्त्री.), [प्रादेशनम् शि० २७ ] से १३-हान, त्या. अर्थव्ययज्ञः, सुकलः मे २ हानी मने मागी. याचकः, वनीपकः ॥ ३८७ ॥ मार्गणः, अर्थी 'इन्' (पु.), याचनकः, तर्कुकः मे ६-भाग, याय: अर्थना, एषणा, अर्दना, प्रणयः, याच्या, याचना, अध्येषणा, सनिः (स्त्री. पु.), [भिक्षणा, अभिषस्तिः, मार्गणा से 3-शे० ८५] २८-भाभी, यायना ४२वी. ॥ 3८८ ॥ उत्पतिष्णुः (वि.), उत्पतिता 'तृ' (वि.), मे २-13॥२, ना२ अलङ्क रिष्णुः ( वि. ), मण्डनः मे २-माना२. भविष्णुः, भविता 'तृ', भूष्णुः ये 3- (वि.) उत्पन्न थना२, डाना२. वर्तिष्णुः, (वि.), वर्तनः मे २-पतना२ ।। 3८८ ॥. विसृत्वरः, विस्मरः, प्रसारी 'इन्' (पु.), विसारी 'इन्' से ४-विस्तार पामना२, प्रस२।२. लज्जाशीलः-लज्जालुः, अपत्रपिष्णुः मे २-ArtY. सहिष्णुः (वि.), क्षमिता 'तृ' वि.), क्षमी 'इन्' (वि.) ॥ 3८० ॥, तितिक्षुः १ अभिलाषः-भानु ० ।