________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
1
चौर्य तु चौरिका स्तेयं, लों त्वपहृतं धनम् । यद्भविष्यो दैवपरोऽथालस्यः शीतकोऽलसः || ३८३ ॥
૩
मन्दस्तुन्दपरिमृजोऽनुष्णौ दक्षस्तु पेशल: । पदूष्णोष्णकसूत्थानचतुरायाथ तत्परः ॥ ३८४ ॥
२
8
४
आसक्तः प्रवणः महः, प्रसितश्च परायणः ।
दातोदारः स्थूललक्षदानशौण्डौ बहुप्रदे ॥ ३८५ ॥ ।।
४
दानमुत्सर्जनं त्यागः, प्रदेशनविसर्जने ।
विहायितं वितरणं, स्पर्शनं प्रतिपादनम् ॥ ३८६ ॥
1
१११
द्वैव
(स्त्री. न.) स्तेयम् [ स्तैन्यम् शि० २६ ] मे 3 - थोरी लोप्पत्रम् मे थोरीनुं धन, यद्भविष्यः, दैवपरः ( दैववादी 'इन्', दैवप्रमाणकः ) मे २-भाग्य उपर आधार रामनार, वाही. आलस्यः, शीतकः, अलसः || ३८3 || मन्दः, तुन्दपरिमृजः, अनुष्णः मे ६-माणसु दक्षः, पेशलः, पटुः, उष्णः, उष्णकः, Frena:, JJt: 21 19-82, Bilkur. Fr: 11 368 || sem:, qqm:, 9z:, qfaa:, quam: 24 §-deur, zHlAka. Etat 'a' (५.), उदारः मे २-द्वार, हातार. स्थूललक्षः, दानशौण्डः, बहुप्रदः थे उ-धागु आपनार ॥ ३८५ ॥ दानम्, उत्सर्जनम्, त्यागः, प्रदेशनम्, विसर्जनम्, विहायितम्, वितरणम्, स्पर्शनम्, प्रतिपादनम् || ३८६ ॥ विश्राणनम्, निर्वापणम्- निर्वापणम्, अपव