________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ कुहना दम्भचर्या.च, वञ्चनं तु प्रतारणम् । व्यलीकमतिसन्धान, साधौ सभ्यार्यसज्जनाः ॥ ३७९ ॥ दोषैकडक पुरोभागी, कर्णेजपस्तु दुर्जनः। पिशुनः सूचको नीचो, द्विजिह्वो मत्सरी खलः ॥ ३८० ॥ व्यसनातस्तूपरक्तश्चोरस्तु प्रतिरोधकः। दस्युः पाटच्चरः स्तनस्तम्करः पारिपन्थिकः ॥ ३८१ ॥ परिमोषिपरास्कन्धैकागारिकमलिम्लुचाः । यः पश्यतो हरेदर्थ, स चोरः पश्यतोहरः ॥ ३८२ ।।
पूर्व यादवु वञ्चनम् , प्रतारणम्, व्यलीकम् , अतिसन्धानम् मे ४-४ साधुः, सभ्यः, आर्यः, सज्जनः मे ४-Aart. ॥ ३७८ ॥ दोषैकदृक् 'शू' (पु.), पुरोभागी ‘इन्' (पु.), मे २होषाही. कर्णेजपः, दुर्जनः, पिशुनः, सूचकः, नीचः, द्विजिह्वः, मत्सरी 'इन्' (५.), खलः (Y. न.) [ क्षुद्रः, प्रखलः २० ८४] से ८-दुई न, याडीमो. ॥ ३८० ॥ व्यसनातः, उपरक्तः से २व्यसनथी पायेद. चोरः, प्रतिरोधकः, दस्युः (पु.), पाटश्चरःपटचोरः, स्तेनः (Y.न', तस्करः, पारिपन्थिकः ॥ ३८१ ॥ परिमोषी 'इन्' (पु.), परास्कन्दी ‘इन्' (पु.), ऐकागारिकः, मलिम्लुचः, [चोरडः, रात्रिचरः शे० ८५, चौरः शि० २६] से ११-योर पश्यतोहरः-हेमता यारी ४२॥२, सोनी. ॥ 3८२ ॥ चौर्यम् , चौरिका
१ पाटचरः-भानु ।