________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १०९ मृतस्नानमपस्नानं, निवापः पितृतर्पणम् । चितिचित्याचितास्तुल्या, ऋजुस्तु प्राञ्जलोऽऽजसः ॥ ३७५॥ दक्षिणे सरलोदारौं शठस्तु निकृतोऽनृजुः। करे नृशंसनिस्त्रिंशपापा धृतस्तु वञ्चकः ॥३७६॥ व्यंसकः कुहको दाण्डाजिनिको मायिजालिकौ । माया तु शठता शाठ्य, कुसृतिनिकृतिश्च सा ॥ ३७७ ॥ कपटं कैतवं दम्भः, कूटं छद्मोपधिश्छलम् । व्यपदेशो मिषं लक्ष, निभं व्याजोऽथ कुक्कुटिः ॥ ३७८ ॥
५७
२-भरेदानु स्नान. निवापः, पितृतर्पणम् से २ पिता भाटे भाषेj reneहान, श्राद्धाह-पतृयज्ञ. चितिः (स्त्री), चित्य, चिता मे 3-यिता. येड. ऋजुः (पु.), प्राञ्जलः, अञ्जसः से 3-स२१. ॥ ३७५॥ दक्षिणः, सरलः, उदारः से 3-२, स२॥ चित्तवाणी. शठः, निकृतः, अनृजुः [शण्ठः (४० २५] से 3-18, मायावी. करः, नृशंसः, निस्त्रिशः, पापा से ४-२, पापी. धूर्तः, वञ्चकः ॥ ३७६ ॥, व्यसका, कुहकः, दाण्डाजिनिकः, मायी इन्' जालिका, [मायावी 'इन्', मायिकः (०० २६] म ७-81, धूत. माया, शठता, शाठयम् , कुसृतिः (स्त्री.), निकृतिः (स्त्री.), से ५-माया, सुन्या ॥ ३७७ ॥ कपटम् (५. न. ), कैतवम् , दम्भः, कूटम् (पु. न.), छद्म 'न्' (न.), उपधिः (Y.), छलम् , व्यपदेशः, मिषम् , लक्षम् (५. न.), निभम् , व्याजः [ उपधा शि० २६] मे १२-४५८, ७८, (माया वगेरे मने कपट वगेरे शहरी मे पडेटसामे भाने छ, ) कुक्कुटिः ॥ ३७८ ॥, कुहना, दम्भचर्या मे 3
१ उपाधिः-भानु ।