________________
१०८
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
39
२२ २३.
प्रवासनोद्वासनघातनिर्वासनानि संज्ञप्तिनिशुम्भहिंसा | निर्वापणालम्भनिषूदनानि, निर्यात नोन्मन्थसमापनानि ॥ ३७१॥
३०
३२ 33
381
अपासनं वर्जनमारपिञ्जा, निष्कारण क्राथविशारणानि ।
स्युः कर्त्तने कल्पनेच, छेद घातोद्यत आततायी ॥ ३७२॥ सर्पच्छेदिकः शीर्षच्छेद्यो यो वधमर्हति ।
प्रमीत उपसम्पन्नः, परेतप्रेतसंस्थिताः ॥ ३७३ ॥
२०
૩૪
११
नामालेख्य-यशः-शेषो, व्यापन्नोपगतौ मृतः । परासुस्तदहे दानं, तदर्थमौर्ध्वदेहिक ॥ ३७४ ॥
सज्ञप्तिः (स्त्री.), निशुम्भः, हिंसा, निर्वापणम्, आलम्भः, निषूदनम्, निर्यातनम्, उन्मन्थः, समापनम् ॥ ३७१ ॥, अपासनम्, वर्जनम्, मार पिञ्जः, निष्काणम्, क्राथः, विशारणम् से उह-हिंसा. कर्तनम्, कल्पनम्, वर्धनम्, छेदः मे ४ - यवु घातोद्यतः, आततायी 'इन'' (५.) (अग्निदः, गरदः, शस्त्रपाणिः, धनापहः, क्षैत्रहरः, दारहरःછ પ્રકારના આતતાયી છે.) એ ર-વધ કરવાને તૈયાર થયેલા. ।।૩૭ર शैर्षच्छेदिकः, शीर्षच्छेद्यः मे २-१६ ४२वा योग्य प्रमोतः, उपसम्पन्नः, परेतः, प्रेतः, संस्थितः ॥ ३७३ ॥ नामशेषः, आलेख्यशेषः, यशःशेषः, व्यापन्नः, उपगतः मृतः, परासुः (पु.), भे १२ (त्रि-:भरेझो, मृत्यु पाभेल. और्ध्वदेहिकम् ऊर्ध्वदेहिकम् [ और्ध्वदेहिकम् શિ॰ ૨૫] મરેલાની પછવાડે મરણુ દિવસે જે દાન કરવું તે, મરनारने उद्देशी चिंडाहि हान. ॥ ३७४ ॥ मृतस्नाम्, अपस्नानम् એ