________________
१०७
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ महेच्छे तूझटोदारोदात्तोदीर्णमहाशयाः। महामना महात्मा च, कृपणस्तु मितम्पचः ॥ ३६७ ॥ कौनाशस्तद्धनः क्षुद्रकदर्यदृढमुष्टयः। किम्पचानो दयालुस्तु, कृपालुः करुणापरः ॥ ३६८ ॥ सूरतोऽथ दया शूकः, कारुण्यं करुणा घृणा। कृपाऽनुकम्पाऽनुक्रोशो, हिने शरारुधातुकौ ॥ ३६९ ॥ व्यापादनं विशरणं प्रमयः प्रमापणं, निर्ग्रन्थनं प्रमथनं कदनं निबर्हणम् । निस्तहणं विशसनं क्षणनं परासनं, प्रोज्जासनं प्रशमनं प्रतिघातनं वधः ।। ३७० ॥
१६
उदातः, उदीर्णः, महाशयः, महामनाः 'अस्' (५.), महात्मा 'अन्' (पु.), ८. उदा२, महात्मा. कृपणः, मितपत्रः॥ १७॥, कीनाशः, तद्धनः, क्षुद्रः, कर्यः, दृढमुष्टिः, किम्पचानः ये ८-४५ दयालुः (पु.), कृपालुः (पु.), करुणापरः ॥ 3६८ ।, सूरतः स ४-४याण. दया, शूकः (५. न.), कारुण्यम्, करुणा, घृणा, कृपा. अनुकम्पा, अनुक्रोशः मे ८-२मनुया, इया. हिंस्रः, शरारुः (पु.), घातुकः मे 3-सि ॥ १८ ॥, व्यापादनम्, विशरणम्, प्रमयः (Y. न.), प्रमापणम्, निर्ग्रन्थनम्, प्रमथनम्, कदनम्, निबर्हणम्, निस्तहणम् विशसनम्, क्षणनम्, परासनम्, प्रोजासनम्, प्रशमनम्, प्रतिघातनम्, वधः ॥ ३७० ॥, प्रवासनम्, उद्वासनम्, घातः, निर्वासनम्,