________________
१०६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ भर्मण्या भर्म भृत्या च, भोगस्तु गणिकाभृतिः। .. खलपूः स्याद् बहुकरो, भारवाहस्तु भारिकः ॥ ३६३ ॥ वार्तावहे वैवधिको, भारे विवधवीवधौं।। काचः शिक्यं तदालम्बो, भारयष्टिविहङ्गिका ॥ ३६४ ॥ शूरवारभटो वीरो, विक्रान्तश्चाथ कातरः । दरितश्चकितो भीतो, भीरु भीरुक-भीलुकाः ॥ ३६५ ॥ विहस्तव्याकुली व्यग्रे, कान्दिशीको भयगुते । उत्पिजलसमुत्पिजपिजला भृशमाकुले ॥ ३६६ ॥ भृत्या मे १२-५२॥२, भूक्ष्य, भरी, भोगः, गणिकाभृतिः [भाटिः (स्त्री.) शे०८४] से २-गशिलानी ५॥२. खलपूः, बहुकरः संमार्जकः (बहुधान्याजेकः-घागु धान्य पंह ७२ना२.) शि० २४] स २-मण सा३ ४२॥२, आई ढना२. भारवाहः, भारिकः मे २-२ 64उन॥२, भ५२ ॥ 383॥ वार्तावहः, वैवधिकः [विवधिकः, २० २४] २ २-२मन्नानि मा२ पाउना२. भारः, *विवधः, वोवधः से 3-२, मान. काचः, शिक्यम् मे २-सौ. भारयष्टिः, विह ङ्गिका [विहङ्गमा शि० २५] मे २-२ वानी aussी, 1१3. ॥ १४॥ शूरः, चारभटः, वीरः, विक्रान्तः से ४-सुलट, शूरवीर, ५।भी. कातरः, दरितः, चकितः, भीतः, भीरुः (पु.), भीरुकः, भीलुकः [त्रस्नुः, त्रस्तः श० ८४] मे ७-०il ॥६५॥ विहस्तः, व्याकुलः, व्यग्रः, से 3-व्यास, गभराय.. कान्दिशीकः, भयद्रतः
मे २-मयथी पीत, अयथा नासी आयेतो. उत्पिञ्जलः, समुत्पिञ्जः, पिञ्जलः २ 3-मतिव्या ॥ १६ ॥ महेच्छः, उद्भटः, उदारः,
* विवध-वीवधौ मार्गे पर्याहारे (ध्यानादौ) चेत्यमरकोशे ।