________________
१०५
x
1२१२
१३
१४
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ दरिद्रो दुर्विधो दुःस्थो, दुर्गतो निःस्वकीकटौ । अकिञ्चनोऽधिपस्त्वीशो नेता परिवृढोऽधिभूः ॥ ३५८ ॥ पतीन्द्रस्वामिनाथाऽर्याः, प्रभुभत्तश्वरो विभुः । इशितनो नायकश्च, नियोज्यः परिचारकः ॥ ३५९ ॥ डिङ्गरः किकरो भृत्यश्चेटो गोप्यः पगचितः। दासः प्रेण्यः परिस्कन्दो, भुजिष्यपरिकमिणौ ॥ ३६० ॥ परान्नः परपिण्डादः, परजातः परैधितः । भृतके भृतिभुग वैतनिकः कर्मकरोऽपि च ॥ ३६१ ॥ स नि तिः कर्मकारो, भृतिः स्यान्निष्क्रयः पणः । कर्मण्या वेतनं मूल्यं, निर्देशो भरणं विधा ॥ ३६२ ॥ दीनः, नीचः मे 3-शे० ८४] मे ७-निधन, हीन. अधिपः, ईशः, नेता 'तृ', परिवृढः, अधिभूः (Y, ॥ ३५८ ॥ पतिः (पु.), इन्द्रः, स्वामी 'इन्', नाथः, अयः, प्रभुः, भर्ता 'तृ' (., इश्वरः, विभुः, (५.), ईशिता 'तु' ५.), इनः, नायकः स १७-स्वामी, नाय. नियोज्यः, परिचारकः ॥ ३५८ ॥, डिङ्गरः, किङ्करः, भृत्यः, चेटः, गोप्यः, पराचितः, दासः, प्रेष्यः, परिस्कन्दः, भुजिष्यः, परिकर्मों 'इन्' (पु.) ॥ १० ॥, परान्नः, परपिण्डादः, परजातः, परैधितः [प्रतिचरः शि. २४) २ १७-य॥४२. भृतकः, भृतिभुक् 'ज' (५.), वैतनिकः, कर्मकरः, ये ४-५॥२६२ ।। ३६१॥ कर्मकारः ५॥२qिu म ४२ना२. भृतिः (स्त्री.), निष्क्रयः, पणः, कर्मण्या, वेतनम्, मूल्यम्, निर्वेशः, भरणम्, विधा ॥३२॥ भर्मण्या, भर्म 'अन्' (न.),