________________
६७
४
५
४
५
१०४ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ सिंहसंहननः स्वङ्गः स्वतन्त्रो निरवग्रहः। यथाकामी स्वरुचिश्च, स्वच्छन्दः स्वैर्यपावृतः ॥ ३५५ ॥ यदृच्छा स्वैरिता स्वेच्छा, नाथवान् निम्नगृह्यको । तन्त्रायत्तवशाधीनच्छन्दवन्तः परात् परे ॥ ३५६ ॥ लक्ष्मीवान् लक्ष्मणः श्लील, इभ्य आढ्यो धनीश्वरः । ऋद्धे विभूतिः संपत्तिलक्ष्मीः श्रीऋद्धिसम्पदः ॥ ३५७ ॥ सिवा संघयावाणी, सा२। ३५पाणी. स्वतन्त्रः, निरवग्रहः, यथाकामी 'इन्' (वि), स्वरुचिः (पु.), स्वच्छन्दः, स्वैरी 'इन्' (वि.), अपावृतः ये ७-स्वतंत्र, स्वछ ही. ॥ ३५५ ॥ यदृच्छा, स्वैरिता, स्वेच्छा से 3-२३२छा, स्वतंत्रता. नाथवान् ‘वत्' (पृ.), निघ्नः, गृह्यकः, परतन्त्रः, परायत्तः, परवशः, पराधीनः, परच्छन्दः, परवान् ‘वत्' [ वशः, आयत्तः, 'अधीनः से 3-2० ८3] 22५२११, ५२राधीन. ॥ ३५६ ॥ लक्ष्मीवान् ‘वत्' (पु.), लक्ष्मणः, श्लील:-श्रीलः [श्रीमान् ‘वत्'शि० २3] से 3-भावाणी. इभ्यः, आढ्यः, धनी 'इन्' (५.), ईश्वरः, ऋद्धः (समृद्धः) मे ५-धनाढ्य, धनवान.विभूतिः (स्त्री.), सम्पत्तिः (स्त्री.), लक्ष्मीः (स्त्री.), श्रीः (स्त्री.), ऋद्धिः (स्त्री.), सम्पद् (स्त्री.) मे १-सपत्ति, समृद्धि. ॥ ३५७॥ दरिद्रः, दुर्विधः, दुःस्थः, दुर्गतः, निःस्वः, कीकटः, अकिञ्चनः क्षुद्रः
१ आधीनः-भानु ।