________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १०३ दुर्मुखे मुखराबद्धमुखौ शक्लः प्रियंवदः। दानशीलः स वदान्यो, वन्योऽप्यथ बालिशः ॥ ३५१ ॥ मूढो मन्दो यथाजातो, बालो मातृमुखो जडः । मोऽमेधोविवर्णाऽज्ञा, वैधेयो मातृशासितः ॥ ३५२ ॥ देवानांप्रियजाल्मा च, दीर्घसूत्रश्चिरक्रियः । मन्दः क्रियासु कुण्ठः स्यात्, क्रियावान् कर्मसूद्यतः ॥ ३५३ ॥ कर्मक्षमोऽलङ्कर्मीणः कर्मशूरस्तु कर्मठः । कर्मशीलः काम आय:शूलिकस्तीक्ष्णकर्मकृत् ॥ ३५४ ॥ दुर्मुखः-दुष्टवचनः, मुखरः, अबद्धमुखः ये 3-प्रिय मोनार अर्थशून्य मोलाना२. शक्लः, प्रियंवदः मे २-प्रिय मोसना२. वदान्यः वदन्यः मे २-प्रिय पाथी दान मापना२ [वदान्यः-दानशीलः, प्रियंवदः-प्रियवाक 'च' दाता, प्रियवाही. शि० २3] बालिशः ॥ ३५१ ॥ मूढः, मन्दः, यथाजातः; बालः, मातमुखः, जडः, मूर्खः, अमेधाः 'अस्' (पु.), विवर्णः, अज्ञः, वैधेयः, मातृशासितः ॥३५२॥, देवानांप्रियः, जाल्मः [अनेडः, नामवर्जितः २०८3, यथोद्गतःशि० २३] से. १५-भूम. दीर्घसूत्रः, चिरक्रिया-ये २-धीभुम ४२ना२, याणसु. कुण्ठः स-यामा मासु. क्रियावान् 'वत्' (वि.) यामा त५२. ॥ ३५3 ॥ कर्मक्षमः, अलङ्कर्मीणः से २- ४२वामा सम. थ. कर्मशूरः, कर्मठः २. २-२ सेवा अयने यत्नपू४ पूर्ण ४२ना२. कर्मशीलः, कार्मः २-सतत आय ४२ना२, अयमा सही प्रवते ८. आयःशूलिकः, तोणकर्मकृत्, (राभसिकः) मे २-तीक्ष्य Gायqडे आय ४२॥२, ॥ ३५४ ॥ सिंहसंहननः, स्वङ्गः मे २