________________
१०२ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ हीनवादिन्येडमूकानेडमूको त्ववाक्श्रुतौ। रवणः शब्दनस्तुल्यौ, कुवादकुचरौ समौ ॥ ३४८ ॥ लोहलोऽस्फुटवार मूकोऽवागसौम्यस्वरोऽस्वरः । वेदिता विदुरो विन्दुर्धन्दारुस्त्वभिवादकः ॥ ३४९ ॥ आशंसुराशंसितरि, कदवरस्त्वतिकुत्सितः। निराकरिष्णुः क्षिप्नुः स्याद्, विकासी तु विकस्वरः ॥ ३५० ॥
मासना२. एडमूकः, अनेडमूकः, अवाक्श्रुतिः (पु.), (कलमूकः)से 3-। मने भूगो, अनेडमूकः शि० २२ ॥४, ०४s, Aiml] रवणः, शब्दनः मे २-२०४ ४२ना२. कुवादः, कुचरः [कुटिलाशयः शि० २२] से २-१२५ माखना२, ५२।५ ॥शयाण. ॥ ३४८॥ लोहलः, अस्फुटवाक् 'च' (पु.) [काहलः शे० ६२] २ २ २५२५४ मारना२. मूकः, अवाक् 'च' (पु.), [जडः, 'कडः, २० ८3] मे २ भूगी. असौम्यस्वरः, अस्वरः से २-५२३५ २१२वा. वेदिता 'त' (५.) विदुरः, विन्दुः ये 3- ना२ वन्दारुः (५.) अभिवादकः मे २-४न ४२ना२ ॥ ३४८ ॥ आशंसुः (Y.), आशंशिता 'तृ' (वि.) यो. २-qiछ४२॥२. कट्वरः-कद्वरः, अतिकुत्सितः से २ मित्यात ५२।म. निराकरिष्णुः (पु.), क्षिप्नुः (पु.) मे २-निरा४२१३ ४२नार ३४ार विकासी 'इन्', विकस्वरः मे २-१४२१२. ॥ ३५०॥
१ गड:-भानु० ।