________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
कुशाग्रीयमतिः सूक्ष्मदर्शी' तत्कालधीः पुनः । प्रत्युत्पन्नमतिर्दुराद्, यः पश्येद् दीर्घदर्श्यसौ ॥ ३४४॥
हृदयालुः सहृदयश्चिद्रूपोऽप्यथ संस्कृते ।
।
२
3
व्युत्पन्नप्रहतक्षुण्णा, अन्तर्वाणिस्तु शास्त्रवित् ॥ ३४५ ॥
४
1
3
'वागीश बापत' वाग्मी, वाचोयुक्तिपटुः प्रवाक् ।
3
1
समुखो वादको थ, वो वक्ता वदावदः ॥ ३४६ ॥
४
૨
स्याद् जल्पाक 'तु वाचालो, वाचाटो बहुवा | यद्वदोत्तरे दुर्वा द्वदे स्यादथाधरः ॥ ३४७ ॥
१०१
પકવ
dlagyleqûı, amız: (y.), urgetranfa: (y.) 24 2−GIN? rawal. Idzaif ‘za'-gzzzzff (y.) H-aidu (azur Role, सांणी न४२वाणो ॥ ३४४ ॥ हृदयालुः (पु.), सहृदयः, चिद्रूपः मे 3-पश्यिम्व ज्ञानत्राणी, भायाणु, प्रशस्त वित्तवाणी, संस्कृतः, व्युत्पन्नः, :, you: 248-2ultazâà a'zsıel, szaaffor:, ((9.) शास्त्रविद् मे २ - शास्त्र लागुनार, मोसवाने सशस्त येव। शास्त्र भगुना२. ॥ ३४५ ॥ वागीशः, वाक्पतिः (पु.), मे २ - लट्टाचार्य. श्रेष्ठ वता, बृहस्पति वाग्मी 'इन्' (पु.), वाचोयुक्तिपटुः (पु.) प्रवाक् 'च' (पु.), समुखः- सवचनः वावदूकः मे -मोसवामां दुशण, a qûk mal mydık. az:, amı ‘7' aztaz: 2, 3-akal. ॥३४९॥ जल्पाकः, वाचाल, वाचाटः, बहुगर्ह्यवाक 'च' (पु.) से ४ - वायास, महु निध भाषण ४२नार. यद्वदः, अनुत्तरः मे २-३ वे तेभ मोनार. दुर्वाक 'च' कद्वदः मे २ - दुष्टवाही, जराम मोसनार अधरः ॥ ३४७॥, हीनवादी 'इन्' (पु.) मे २ - स्वद्वैन्यवाही, मोछु