________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
6
3
तितिक्षुः सहनः क्षन्ता, तितिक्षा सहनं क्षमा । ईर्ष्यालुः कुहनोऽक्षान्तिरीय क्रोधी तु रोषणः ॥ ३९१ ॥
2
अमर्पण: क्रोधन, चण्डस्त्वत्यन्तकोपनः ।
बुभुक्षितः स्यात् क्षुधितो, जिघत्सुरशनायितः ॥ ३९२ ॥ बुभुक्षायामशनाया, जिघत्सा रौचको रुचिः । पिपासुस्तृषितस्तृष्णक, तृष्णा तर्षोऽपलासिका ॥ ३९३ ॥ पिपासा तृट् तपोदन्या, धीतिः पानेऽथ शोषणम् । रसादानं
1
भक्षकस्तु घस्मरोऽद्मर आशितः ।। ३९४ ॥
११३
((1.), सहनः, क्षन्ता 'तृ' (वि.) मे ६-क्षभावान, सहनशील तितिक्षा, aga, , (enffa: (210 20] 543-241. sdzilaug'. juig:, : 22-Sealy, srerfa: (tal.), fat (all.), मे २-४ क्रोधी 'इन्' (पु.), रोषणः ॥ ८१ ॥ अमर्षणः, क्रोधनः [ कोपनः शि० २७] मे ४ - डोधी. चण्डः, अत्यन्तकोपनः मे २ - अतिधी. वुभुक्षितः, क्षुधितः, जिघत्सुः (पु.), अशनायितः थे ४- लूथ्यो. ॥ ३८-२ ॥ बुभुक्षा, अशनाया, जिघत्सा, रोचकः ( पु. न. ), रुचिः (स्त्री.) [ क्षुधा, क्षुत् 'धू' शे० ८ ] से 4लूम, क्षुधा पिपासुः ( पु. ), तृषितः तर्षितः, तृष्णक् 'ज्' (वि.), [ पिपासितः शि० २७] मे उ-तरस्ये. तृष्णा, तर्षः, अपलासिका || 363 ||, fqqrar, ¿e 'q' (el.), qqı, zezal, difa: (स्त्री.), पानम् मे - पिपासा, तरस शोषणम्, रसादानम् २- सुंडा ४९. भक्षकः, घस्मरः, अझरः, आशितः [ आशिरः शि० २८] मे ४ - लक्षण ४२नार, मानार. ॥ ३८४ ॥ भक्तम्,
अभि. ८