________________
११
१२
११४
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ . भक्तमन्नं कूरमन्धो, भिस्सा दीदिविरोदनः। अशनं जीवनकं च, याजो वाजः प्रसादनम् ॥ ३९५ ॥ भिस्सटा दग्धिका सर्वरसाग्रं मण्डमंत्र तु। दधिजे मस्तु भक्तोत्थे, निःस्रावाचाममासराः ॥ ३९६ ॥ श्राणा विलेपी तरला, यवागूरुष्णिकापि च । सूपः स्यात् प्रहितं सूदो, व्यञ्जनं तु घृतादिकम् ॥ ३९७ ॥
सातर
अन्नम् , कूरम् (५. न.), अन्धः 'सू' (न.), भिस्सा, दीदिवि (५. स्त्री.), ओदनः (५. न.), अशनम् (५. न.), जीवनकम् , याजः, वाजः, प्रसादनम् मे १२-मान, मात. ॥ 3६५॥ भिस्सटा, दग्धिका मे २-मणेतो मात. सर्वरसायम् , मण्डम् (५. न.)-१ મંડ-આ સર્વ પ્રવાહી પદાર્થોમાં શ્રેષ્ઠ છે. ઓસામણ-ચોખા વગેરેને ચૌદ ગણા પાણીમાં પકાવીને પાતળી રાબ કરવી તે. ૨ સારભૂત, सत्व, त२. दधिजम् , मस्तु (न.)- २-४ीनी त२, मो. निःस्रावः, आचामः, मासरः, [भक्तमण्डम् , प्रसावः, प्रस्रवः, आच्छोदनम् , आस्रवः ये ५-२० ८६] . 3-tणे मनाननु घोषण, मासाम, यामानी म॥ ३८६ ॥ श्राणा, विलेपीविलेप्या, तरला (स्त्री. न.), यवागूः (स्त्री.), उष्णिका ये ५રાબડી, કાંજી, ચવાગૂ, જાવરુ-અનાજ ને છ ગણું પાણીમાં પકવતાં १२० नरम २९ ते. सूपः (Y. न.), प्रहितम्, सूदः ये 3-हाण. व्यञ्जनम् धी वगेरे, ॥४, an, ४ढी वगेरे. ॥ ३८७ ॥ कसरः,