________________
।
१
अभिधानचिन्तामणौ मर्यकाण्डः ३ ११५ तुल्यौ तिलान्ने कसरत्रिसरावथ पिष्टकः। पूषोऽपूपः पूलिका तु, पोलिका-पोलि-पूपिकाः ॥३९८ ॥ पूषल्यथेषत्पक्वे स्युरभ्युषाभ्योषपौलयः । निष्ठानं तु तेमनं स्यात् करम्भो देधिसक्तवः ॥ ३९९॥ घृतपूरो घृतवरः, पिष्टपूरश्च घार्तिकः। चमसी पिष्टवत्तिः स्याद् वटकस्त्ववसेकिमः ॥४००॥ भृष्टा यवाः पुनर्धाना, धानाचूर्ण तु सक्तवः । पृथुकश्चिपिटस्तुल्यौ, लाजाः स्युः पुनरक्षताः ॥ ४०१॥ त्रिसरः (त्रि.) मे २-ता मिश्रित अन्न. पिष्टकः ( पु. न.), पूपः, अपूपः [ पारिशोलः शे० ८६ ] मे 3-31, भासपू1, पूलिका, पोलिका, पोलिः-पोली (स्त्री.), पूपिका ॥ 3८८ ॥, पूपली से ५-पूरी. अभ्यूषः, अभ्योषः, पोलिः मे 3-धी वगेरेमा तणेली पूरी वगरे. निष्ठानम् (५. न.), तेमनम् , ( उपसेचनम् , कोपनम् ) मे २-४ढी, व्य.. करम्भः, दधिसक्तवः 'क्तु' (पृ. ५.) [करम्बः शे०८६] हड़ी छटा साथी , ४२ मी. ॥ 3८८ ॥. घृतपूरः, घृतवरः, पिष्टपूरः, घार्तिकः ये ४-५२. चमसी-चमसः (खी. .), पिष्टवत्तिः स २-४, मग वगैरेनी रत, पापड, सेव वगेरे. वटकः (५. न.), अवसेकिमः स २-माधवस्तु, वडi. [ईण्डेरिका, वटिका-११. शष्कुली, अर्धलोटिका-नानी शटडी. पर्पटाः, मर्मरालाः-५५४, मभरा. घृताण्डी, घृतौषणी-धीमा तणेसी
सी. ॥ ८७ ॥ मोदकः, लड्डुकः-सोट, His सने धीथी भनेर। easi. सिंहकेसरः-साथी भने भरी नामेसी वो. शे० ८७८८] ॥ ४०० ॥ धानाः (स्त्री. १.) से भूरे ४१, घाली.