________________
४
११६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ गोधूमचूर्णे समिता, यवक्षोदे तु चिक्कसः । गुड इक्षुरसक्वाथः शर्करा तु सितोपला ॥ ४०२ ॥ सिता च मधुधूलिस्तु, खण्डस्तद्विकृतिः पुनः। मत्स्यण्डी फाणितं चापि, रसालायां तु मार्जिता ॥४०३॥ शिखरिण्यथ पो रसो दुग्धं तु सौमजम् । गौरसः क्षीरमधस्य, स्तन्वं पुंसवनं पयः ॥४०४॥ धानाचूर्णम् , सक्तुः (पु. न.) मे २-चालानु यू. पृथुका, चिपिटः-चिपिटकः मे २-पौवा. लाजाः (५. स्त्री. ५.), अक्षताः (५. स. न.) [ भरुजः, उद्धृषः, खटिका, परिवारकः ये ४शे० ८८] २२-योमानी पाणी. ॥ ४०१ ॥ गोधूमचूर्णः, समिता से २-धन खोट. चिक्कसः (५. न.), यवक्षोदः थे २-वने। होट. गुडः, इक्षुरसकाथः मे २-२२डीन। २सने। Sta, गो. शर्करा, सितोपला ॥ ४०२ ॥, सिंता से 3-सा४२. मधुधूलिः ( स्त्री.), खण्डः (Y. न. ) २ मांड. मत्स्यण्डी, (मत्स्याण्डी, मत्स्याण्डिका, मत्स्यण्डिका) फाणितम् (५. न. ) से २-सामान्य सा४२, शेरडीना २सनी गो२त पातणी मनावट. रसाला, मार्जिता॥ ४० ॥, शिखरिणी [मर्जिता शि० २८ ] से 3-शीम. यूः (५.), यूषः (५. न.), रसः से 3-भ वगेरेन। Sो , मग वगेरेनु मासाभ. दुग्धम्, सोमजम् , गोरसः, क्षीरम् (५. न.), ऊधस्यम् , स्तन्यम् , पुंसवनम् , पयः 'स्' (न.) [ योग्यम् , बालसात्न्यम् , जीवनीयम् , रसोत्तमम् ॥८॥, सरम् , गव्यम् , मधुज्येष्ठम् से ७-मने अमृतम्-तरत हो सुदूध. शे० ९८-१०० से ८-दूध,
१ रसम् -भानु छ ।