________________
उ
।
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ ११७ पयस्यं घृतदध्यादि, पेयूषोऽभिनवं पयः । उभे क्षीरस्य विकृती, किलाटी कूर्चिकापि च ॥ ४०५ ॥ पायस परमान्नं च, औरेयी क्षीरजं दधि । गोरसश्च तदधनं, द्रप्सं पत्रलमित्यपि ॥४०६॥ घृतं हविष्यमाज्यं च, हविराघाररापिषी। द्योगोदोहोद्भवं हैयङ्गबीनं शरज एनः ॥४०७॥ दधिसारं तक्रसारं, नवनीत नवोद्भुतम् । दण्डाहते कालशेयघोलारिष्टानि गौरसः ॥४०८॥ ॥ ४०४ ॥ पयस्यम् घी, दही, भामण वगेरे. पेयूषः (पु. न.) [पीयूषम् शि० २८] नवी प्रसवेकी आयतु गेदुध, नदूध. किलाटी (५. स्त्री.), कूचिका [ कुचिका शि० २८ ] मे २દૂધને વિકાર, મા વગેરે. ૨. દહીંમાંથી પાણી કાઢી નાખી સાકરની સાથે મિશ્રણ કરવું, ૩. દહીં અથવા છાસની સાથે દૂધને રાંધवाथी ने ते. ॥ ४०५॥ पायसम (Y. न.) परमान्नम् , क्षैरेयी से 3-दूधया. क्षीर. क्षीरजभू , दधि (न.), गोरसः [ श्रीधनम् , मङ्गल्यम् शे० १००] से 3-6, गारस. द्रप्सम् (५. न.), पत्रलम् [द्रप्स्यम् २० २८ ] मे २-पात ४डी, छास. ॥ ४०६ ॥ घृतम् ( ५. न.), हविष्यम् , आज्यम् , हविः ' (न.). आधारः, सपिः '' (न.) से ६-धी. हैयङ्गवीनम से होडसी ॥यना इथनु धी, मा . शरजम् ॥ ४०७ ॥. दधिसारम् , तक्रसारम् , नवनीतम् , नवोद्धृतम् ५-मामा. दण्डाहतम् , कालशेयम् , घोलम् , अरिष्टम् , गोरसः ॥ ४०८ ॥, रसायनम् २ ६-छास,