________________
११८
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
रसायनमथाम्बुदश्वित् श्वेतं समोदकम् ।
तक्रं पुनः पादजलं, मथितं वारिवर्जितम् ||४०९ || सार्पिष्कं दाधिकं सर्पिर्दधिभ्यां संस्कृतं क्रमात् । लवणोदकाभ्यां तु दकलावणिकमुदश्विति ॥ ४१० ॥ औदाश्वितमौदश्वित्कं लवणे स्यात् तु लावणम् ।
19
पैठरोख्ये उखासिद्धे, प्रयस्तं तु सुसंस्कृतम् ॥ ४११ ॥
1
पक्वे राद्धं च सिद्धं च, भृष्टं पक्वं विनाम्बुना ।
1
भृष्टामिषं 'भटित्रं स्याद्, भूतिर्भरूटकं च तत् ॥ ४९२ ॥
सोही उदश्वित् (न.) - अधु पाणीवाणु हड्डी श्वतम् श्वेतरसम्-सरमा लागना पालुीवाणु हड्डी तक्रम् (पु. न. ), [ केद्र वरम्, सारणम् ॥ १०० ॥, अर्शोघ्नम्, परमरसः मे ४ -२० १००१०१] पालागना पाणीवाणु हड्डी मथितम् - पाली विना भथेद् 'डी'. ॥ ४०८ ॥ सार्पिष्कम् - धीथी संस्ारित द्रव्य. दाधिकम् - ढडीथी संस्ारित द्रव्य. दकलावणिकम् - भीहुमने पाणीथी संख रित द्रव्य ॥ ४१० ॥ औदश्वितम् औदश्वित्कम् मे २-२ पालीवाना हहींथी संस्ारित द्रव्य. लावणम् - भीठाथी संस्अस्ति. पैठरम्, उख्यम् मे २ - थाणी हे तपेलीमां संस्थारित में रांधेव अन्न प्रयस्तम्, सुसंस्कृतम् मे २ - सारी राते संस्ारित अन्न प्रयत्न वडे पावेलु वान्न वगेरे. ॥ ४११ ॥ पक्वम्, राम् सिद्धम् मे 3-पाडी गयेलु पालीथी रांधे अन्न, भृष्टम् - पा fa o uifg, afg 241. ufzan, yfa: (ul), waca
१ कडूर : - भानु ० ।
"