________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६
संस्तवः स्यात् परिचय, ओकारस्त्विङ्ग ईङ्गितम् निमित् कारणं हेतुर्बीजं योनिर्निबन्धनम् ॥१५१३॥ निदानमथ कार्य स्यादर्थः कृत्यं प्रयोजनम् । निष्ठा -निर्वहणे तुल्ये, वो गमनं वहिः ॥१५१४॥
9
४२४
जोतिः सामान्यं व्यक्तिस्तु, विशेषः पृथगात्मिका ।
" १
तिर्यक् साचिः संहर्षस्तु स्पर्द्धा 'द्रोहस्त्वक्रिया ॥ १५१५।।
3 ४ 1
वन्ध्ये मोबाs - फलमुधा, अन्तर्गडु निरर्थकम् ।
१
1
संस्थानं सन्निवेशः स्यादर्थस्यापगमे व्ययः ॥ १५१६॥
आकारः, इङ्गः, इङ्गितम् से उ-हयना लाव गावनार ईशारो, शारत. निमित्तम्, कारणम्, हेतुः (पु.), बीजम्, योनिः (पु. स्त्री.), निबन्धनम् ॥ १५१ ॥ निदानम् मे ७-४२णु, हेतु, भुज्य એ २. कार्यम्, अर्थः, कृत्यम्, प्रयोजनम् मे ४-अर्य निष्ठा, निर्वहणम् मे २ -समाप्ति प्रवहः-४ वगेरेनु महार नपुं. ॥ १५१४॥ जातिः (स्त्री.), सामान्यम् [जातम् शि० १३६] मे २सामान्य, लति, लत व्यक्तिः (स्त्री.), विशेषः, पृथगात्मिका मे उ - विशेष, भिन्न भिन्न स्व३५ तिर्यक् 'च' (त्रि.), साचिः (स्त्री.), (enfer 24.) 2-ig, dley', gd, ei : (21 १३९] मे २ - हरिश, स्पर्द्धा द्रोहः, अपक्रिया मे २-२४२. ॥ १५१५॥ बन्ध्यम्-वन्ध्यम्, मोघम्, अफलम्, मुधा ( स्त्री. म. ) थे ४-व्यर्थ, निष्ण, अन्तर्गड ( त्रि. ), निरर्थकम् मे २ - निरर्थ, એ नाभु. संस्थानम्, संनिवेशः मे २ - यार, अवयवोनी रचना. व्ययः-द्रव्यनो व्यय. ॥१५१६ ॥ संमूर्च्छनम्, अभिव्याप्तिः मे २