________________
४२३
.
१
. अभिधानचिन्तामणो सामान्यकाण्डः ६ विध्नेऽन्तराय-प्रत्यूह-व्यवायाः समये क्षणः । वेला-बाराव-वसरः, प्रस्तावः प्रक्रमोऽन्तरम् ॥१५०९॥ अभ्यादानमुपोद्घात, आरम्भः प्रोपतः क्रमः । प्रत्युत्क्रमः प्रयोगः स्यादारोहणं त्वभिक्रमः ॥१५१०॥ आक्रमेऽधिक्रम-क्रान्ती, व्युत्क्रमस्तूत्क्रमोऽक्रमः । विप्रलम्भो विप्रयोगो, वियोगो, विरहः समाः ॥१५११॥ आभा राढा विभूषा श्रीरभिरख्या-कान्ति-विभ्रमाः । लक्ष्मीश्छाया च शोभायां, सुषमा साऽतिशायिनी ॥१५१२॥ से २-
२१, २२वी१२. ॥ १५०८ ॥ विघ्नः, अन्तरायः, प्रत्यूहः, व्यवायः ये ४-मतराय, qिa. समयः, क्षणः, वेलाः वारः (५. न.), अवसरः, प्रस्तावः, प्रक्रमः, अन्तरम्, स ८-समय, व्यवस२, प्रस. ॥ १५०८॥ अभ्यादानम्, उपोद्घातः, आरम्भः, प्रक्रमः, उपक्रमः, [उद्घातः शि० १३६] मे ५-ज्ञानपूर्व ४ सारस, २३ात. • प्रत्युत्क्रमः, प्रयोगः,(प्रत्युत्क्रान्तिः) २-१. प्रयास-आयनी मार, २. युद्धने भाटे मतियोग, युद्धनी तैयारी. आरोहणम् , अभिक्रमः मे २-१. ययु, २. सामे .. ॥ १५१० ॥ आक्रमः, अधिक्रमः, क्रान्तिः से 3-3भा. व्युत्क्रमः, उत्क्रमः, अक्रमः ये 3-Bel
भ, भविनानु. विप्रलम्भः, विप्रयोगः, वियोगः, विरहः ये ४वियो, वि२७, नुह ५७. ॥ १५११ ॥ आभा, राढा, विभूषा, श्रीः (बी.), अभिख्या, कान्तिः, विभ्रमः, लक्ष्मीः (बी.), छाया, शोभा, 'द्युतिः, छविः' से १०-l, न्ति. सुषमा-मत्यंत aten. ॥ १५१२॥ संस्तवः, परिचयः मे २-पश्यिय, सागमा.