________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६
संमूर्च्छनं त्वभिव्याप्तिषो भ्रंशो यथोचितात् । भावो नाशे irrinit दुर्गञ्चरे ॥ १५१७॥ नीवाकस्तु प्रयामः स्यादवेक्षा प्रतिजागरः ।
२
समौ विश्रम्भविश्वास, परिणामस्तु विक्रिया ॥ १५१८ ॥ aaran भ्रम भ्रान्तिमर्णिश्च घूर्णने । विप्रलम्भो विवाद विलम्व तिसर्जनम् ॥ १५१९ ॥ उपलम्भनुभवः, प्रतिलम्भस्तु लम्भनम् । नियोगे विधि सम्पौ विनियोगोऽर्पणं फले ॥
४२५
१५२० ॥
सर्व तर व्याय भ्रेषः, भ्रंशः मे २ - पोताना योग्य स्थानथी पडवु', अया स्थानथी घडवु अभाव:, नाशः मे २ - नाश सङ्क्रामः (पु. न.), सङ्क्रमः (पु.न.), दुर्गसञ्चरः मे उ-विष्ट भाग । १५१७॥ नीवाकः, प्रयामः २-१ हुआ, २ वनमा समानता, उडियामां २५४२. अत्रेक्षा- अवधानम्, प्रतिजागरः मे २-१. अवधान, २ हेमरेण, तपास, सावेयेती. विश्रम्भः - 'विस्रम्भः, विश्वासः मे २ - विश्वास, परिणामः, विक्रिया [विकारः, विकृतिः शि० १३७ ] मे २ - परिणाम - ३२२, विहार ॥ १५१८ ॥ चकावर्तः, भ्रमः, भ्रान्तिः (स्त्री.), भ्रमिः (स्त्री.), घूर्णिः (स्त्री.), घूर्णनम् f-aksi keg, dug. fans, fadarz 29, मोटु उड्डी भाव ते विलम्भः, अतिसर्जनम् [समर्पणम् शि० १३७] मे २ - अतिशय छान ॥ १५१ ॥ उपलम्भः, अनुभवः એ १-अनुभव, साक्षात्ार. प्रतिलम्भः, लम्भनम् मे २ - प्राप्ति, साल, એ पुनः प्राप्ति, नियोगः, विधिः (पु. ), सम्प्रैषः मे 3 आज्ञा, हुम्भ भाव, विधि विनियोगः - ॥ १५२० ॥ लवः, अभि