________________
४२६
अभिधानचिन्तामणौ सामान्यकाण्डः ६
3
1
aistrarat लवनं, निष्पावः पवनं पत्रः । ठेवनानि तु ते ।। १५२१ ।।
निष्ठेव टीवन
निवृत्तिः स्यादुपरमो, व्यवोपाभ्यः परा रतिः । विधूननं विधुवनं, रिङ्गणं स्खलन समे ।। १५२२ ।। Rear ग्रह ग्राहे, व्यधो वेधे क्षये क्षिया
2
स्फरणं स्फुरणे ज्यानिर्जीवथ वरो वृतौ ।। १५२३ ॥ समुच्चयः समाहारोऽपहाराऽपचयौ समौ । प्रत्याहार उपादानं, बुद्धिशक्तिस्तु निष्क्रमः ।। १५२४ ॥
लावः, लवनम् मे 3-छेवु, अपवु निष्पावः, पवनम्, पवः भे 3-धान्य वगेरैनां शतरां अढी राजवां ते. निष्ठेवः ( पु. न. ) ष्ठीवनम्, ष्ठ्यूतम्, ष्ठेवनम् धूत्कृतम् 'निष्ठ्यूतिः, निष्ठेवनम्, निष्ठीवनम्' - ॥१५२१॥ निवृत्तिः, उपरमः, विरतिः, अवरतिः, उपरतिः, आरति मे निवृत्ति, मधुं विधूननम् - ‘fayang', fayang 24-2 Galag", sing". figna, Fazak मे २-२जलना, भूल, स्वधर्म थी डवु ॥१५२२॥ रक्ष्णः, त्राणम्, 'CHI' A 2-RUY. TE:, TIE: A 2-96Q sig, sau:, वेधः मे २ - वीधवु. क्षयः, क्षिया मे २ - क्षय पाभवु, श्रीभुता. स्फरणम्, स्फुरणम्, 'स्फुरणा, स्फोरणम्, स्फारणम्, स्फुलनम्' मे २ - १.३२39, 4ssg, 2. zla'. surfa:, îfo:, 2012 (al )-mydı, qadi, apsiug. at:, qfa:, (zl.) 24 2-q akı, aleg ́à २. वरहान, ईष्टार्थ भागवु ते ॥ १५२ ॥ समुच्चयः, समाहारः मे २-सभुद्दाय, समूह. अपहारः, अपचयः - हानिः मे २ - हानि, हास, व्यय, अपडे२णु. प्रत्याहारः, उपादानम् मे २-४ द्वियाने