________________
४२७
४
२
४
. अभिधानचिन्तामणौ सामान्यकाण्डः ६ इत्यादयः क्रियाशब्दा, लक्ष्या धातुषु लक्षणम् । अथाव्ययानि वक्ष्यन्ते, स्वः स्वर्गे भू रसातले ॥ १५२५॥ भुवो विहायसा व्योम्नि, द्यावाभूम्योस्तु रोदसी । उपरिष्टादुपर्युर्वे, स्यादधस्तादधोऽप्यवाक् ॥ १५२६ ॥ वर्जने त्वन्तरेणतें, हिरुग नाना पृथग विना । साकं संत्रा समं सार्द्धममा सह कृतं त्वलम् ॥ १५२७ ॥ भवत्वस्तु च किं तुल्याः, प्रेत्याऽमुत्र भवान्तरे । तूष्णीं तूष्णीकां जोपं च, मौने दिष्ट्या तु सम्मदे ॥१५२८॥ विषयथी पाछी मेयवीत. बुद्धिशक्तिः, निष्क्रमः मे २-प्रज्ञासामथ्य /૧૫૨૪આ પ્રમાણે સિદ્ધ થયેલા કિયા શબ્દો અને બીજા પણ ધાતુઓ ઉપરથી બનતા શબ્દો જાણવા, તે શબ્દોની વ્યુત્પત્તિ ધાતુપારાયણથી જાણવી. હવે અવ્યયે કહે છે જે ત્રણે લિંગમાં, સર્વ વિભક્તિઓમાં, અને સર્વ વચનમાં ફેરફાર ન થાય તે 'भव्यय' उपाय छ-सदृशं त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु, यन्न व्येति तदव्ययम् ॥) स्वः -२१॥ भूः२सात, भूतो. ॥ १५२५॥ भुवः 'स', विहायसा मे २-
२४२२. रोदसी (द्यावाभूमी)-2मा १२॥ मने पृथ्वी. उपरिष्टात्, उपरि से २-04, iयु, ७५२. अधस्ताद् अधः 'स्', (अवाक' 'च्' से २नीय, 880. ॥१५२६॥ अन्तरेण, ऋते, हिरुक, नाना, पृथक, विना मेर-विना, सिवाय, ॥२. साकम्, सत्रा, समम् , सार्द्धम्', अमा, सह मे -साथ. कृतम्, अलम्, ॥ १५२७॥ भवतु, अस्तु, किम् थे ५-५स, पर्याप्त, सयु प्रेत्य, अमुत्र से २-५२४, भवान्त२. तूष्णीम् , तूष्णीकाम्, जोषम् मे 3-मौन. दिष्ट्या [समुपजोषम्