________________
४२८ अभिधानचिन्तामणौ सामान्यकाण्डः ६ परितः सर्वतो विष्वक, समन्ताच्च समन्ततः । पुरः पुरस्तात् पुरतोऽग्रतः प्रायस्तु भूमनि ॥ १५२९ ॥ साम्प्रतमधुनेदानी, सम्पत्येतद्यथाञ्जसा । द्राक साग-रं झटित्याशु, मङ्ख्वहाय च सत्वरम् ॥ १५३० ॥ सदा सनाऽनिशं शश्वद्, भूयोऽभीक्ष्णं पुनः पुनः । असकृन्मुहुः सायं तु दिनान्ते दिवसे दिवा ॥ १५३१॥ सहसैकपदे सद्योऽकस्मात् सपदि तत्क्षणे । चिराय चिरात्राय, चिरस्य च चिराच्चिरम् ॥ १५३२ ॥ शि० १३७]-समद, सान हथी, सुपथी, मुशीथी. ॥ १५२८ ॥ परितः 'सु', सर्वतः 'स्', विष्वक्, समन्तात्, समन्ततः 'स्', से ५-यारे पातु, स त२५. पुरः 'स', पुरस्तात् , पुरतः 'स्', अग्रतः 'सू', ४-माग, 2401. प्रायः 'सू', (भूमन्,) २ १घा ४२रीने. ॥ १५२८ ॥ साम्प्रतम्, अधुना, इदानीम्, सम्प्रति, एतर्हि ५-डास, मा. अजसा, द्राक्, साक्, अरम्, झटिति, आशु, मक्षु, अह्नाय, सत्वरम्, 'सपदि' -सही. ॥१५३०॥ सदा, सना, अनिशम्, शश्वत् सर्वदा, सनत्, सनात् शि० १३७] ये ४-उभेशन, नित्य. भूयः 'स', अभीक्ष्णम्, पुनः पुनः '', असकृत्, मुहुः 'स्' को ५-२ वा२. सायम्-सां. दिवा(६५स. ॥१५३१ ॥ सहसा, एकपदे, सयः ‘सू', अकस्मात्, सपदि से ५-४४म, dra. चिराय, चिररात्राय, चिरस्य, चिरात्, चिरम् ॥ १५३२॥, चिरेण ये 1-Ail quत, घ॥ quतथी. कदाचित्, जातु, कर्हि चित् से 3-38 quत. दोषा, नक्तम्,