________________
४२९
४
।
.. अभिधानचिन्तामणौ सामान्यकाण्डः ६ चिरेण दीर्घकालार्थे, कदाचिज्जातु कर्हिचित् । ‘दोषा नक्तमुपा रात्री, प्रगे प्रातरहर्मुखे ॥ १५३३ ॥ तिर्यगर्थे तिरः साचि, निप्फले तु वृथा मुधा । मुषा मिथ्याऽनृतेऽभ्यर्णे, समया निकषा हिरुक् ॥ १५३४ ॥ से सुखे बलवत् मुष्ठु, किमुताऽतीव निर्भरे । प्राक पुरा प्रथमे संबद् , वर्षे परस्परे मिथः ॥ १५३५ ॥ उषा निशान्तेऽल्पे किश्चिद्, मनागीपञ्च किञ्चन । आहो उताहो किमुत, वितर्के किं किमूत च ॥ १५३६ ॥ उषा में 3-२॥त्रि. प्रगे, प्रातः '' से २-सवा२. ॥१५33॥ तिरः 'स्', साचि से २-
तिय, तीर्छु, iॐ. वृथा, मुधा मे २निण, प. मृषा, मिथ्या से २-असत्य, माटु समया, निकषा, हिरुक्मे 3-सभाये, पासे, न००४. ॥ १५३४ ॥ शम्-सुम, ४क्ष्या. बलवत्, सुष्टु, किमुत, अतीव [सु, अति [२० १३८] २ ४मति, मतिशय, प्राक्, पुरा से २-पूर्व-य मां, पहेसi. संवत्-१५. मिथः 'म्'-५२२५२. ११५३५॥ उपा-नि-त, रात्रिन! छे, प्रात:४८, ५२॥ढियु. किञ्चित् , मनाक्, ईषत्, किञ्चन ये ४-थे, ५:५. आहो, उताहो, किमुत, किम्, किमु, उत से ६-११४, १४८५०४४ावना२-! डशे पेयुः ॥ १५७६ ॥ इतिह ५२५२।थी यावेस पहेश, संप्रदाय. यत्, तद, यतः, 'स', ततः 'स', येन, तेन शि० १३८) से ४-हेतु, २९५ , थी, तथी. अङ्ग, भोः 'स', प्याट, पाट्, हे, है, हहो, अरे, अयि, रे-'अररे [अहो शि० १३८ से १०-सोधन २ मां-ॐ ! ॥१५३७॥ [मा
१ अरेरे.-भानु.।