________________
९
१०॥
४३० अभिधानचिन्तामणौ सामान्यकाण्डः ६ इतिह स्यात् संम्प्रदाये, हेतौ यत् तद् यतस्ततः । सम्बोधनेऽङ्ग भौः प्याट् पाट, है है हहो अरेऽयि रे ॥१५३७॥
औषट् वौषट् वषट् स्वाहा, स्वधा देवहविर्तुतौ । रहस्युपांशु मध्येऽन्तरन्तरेणाऽन्तरेऽन्तरा ॥ १५३८ ॥ प्रादुराविः प्रकाशे स्यादभावे व न नौ नहि । हठे प्रसय मा मास्म, वारणेऽस्तमदर्शने ॥ १५३९ ॥ अकामानुमतौ काम स्यादों आं परमं मते । कचिदिष्टपरिप्रश्नेऽवश्यं नूनं च निश्चये ॥ १५४० ॥ શિલેછ વિક્રમ સંવત ૧૪૩૩ વૈશાખ વદ એકમને દિવસે શ્રીમાન જિનદેવસૂરીશ્વરજી મહારાજે બનાવી પૂર્ણ કર્યો છે. શિ. ૧૩૯] श्रौषट्, वौषट्, वषट्, स्वाहा, स्वधा थे ५-हेवाने पनि २५ वाम १५शय छे. (पितृवानमा स्वधा १५२।५ छ.-स्वाहा देवेभ्यः, स्वधा पितृभ्यः) उपांशु-२७, येत, गुप्त. अन्तः 'र', अन्तरेण, अन्तरे, अन्तरा से ४-मध्ये, क्यमां, म४२. ॥ १५३८॥ प्रादुः 'स्', आविः 'स्' से २-५४८, मुटु, प्र.१२. अ, न, नो, नहि से ४-२५भाव, निषेध, ना, नहि. प्रसह्य- Rथी, थी. मा, मास्म से २-वार-निषेध, नाड, भा. अस्तम्-मदृश्य. ॥१५३८॥ कामम्-पहेली छान डोय मने पछीथी स्वी४२ ४२वी, ४२७ विना अनुमति मा५वी. ओम्, आम्, परमम् ये 3-स्त्री२ ४ावना२-1. कञ्चित्-Jष्ट प्रश्न ना२, भाटेने प्रश्नः अवश्यम्, नूनम् मे २-निश्चय ॥ १५४० ॥ बहिः 'स्'-५७१२. ह्यः । 'स'-मनन्तर