________________
अभिधानचिन्तामणो सामान्यकाण्डः ६ ४३१ बहिर्बहिर्भवे ह्यः स्यादतीतेऽह्नि श्व एष्यति । नीचेरल्पे महत्युच्चैः, सत्त्वेऽस्ति दुष्ठु निन्दने ॥ १५४१ ॥ ननुच स्याद् विरोधोक्तौ , पक्षान्तरे तु चेद् यदि । शनैर्मन्देऽवरे त्वर्वाक, रोपोक्ताद्यं नतौ नमः ॥ १५४२ ॥
इति श्रीस्वपरसमयपारावारपारीण-शब्दावतार
कलिकालसर्वज्ञाचार्यपुङ्गवश्रीहेमचन्द्र. सूरीश्वरविरचिताभिधानचिन्तामणि नाममालायां सामान्यकाण्डः
षष्ठः समाप्त ॥६॥ ગયેલે દિવસ, ગઈ કાલે. : ‘ણ-અનન્તર આવતો દિવસ, આવતી आले. नीचैः 'स्'-५८५, नानु, नीयु. उच्चैः 'स्-माटु, यु. अस्ति सत्ता-हावापा: दुष्ठु-निन्दा म भो, निन्ध. ॥ १५४१ ॥ ननुच-विरुद्ध मारयु. चेद, यदि . २-माने ५६ ४२वामी, नसे. शनैः 'स्'-मह, धीभु अर्वाक्-५i. उम्-शेष-जोधवाक्यन मतावना२. नमः 'म्' नम२४१२. [प्राध्वम्-मनुसार मतावना२. चित, चन से २-४US, मसाक्ष्य मतावना२. ॥ १८८॥ तु, हि, च, स्म, है, वैसे-पाहपूरशुभा १५२यछे. सु, अति मे २-पूनमा, श्रेष्ठ मथ मा. वद, वा, यथा, तथा, एव, एवम् स -साभ्य मर्थ मां, स२पा तावना२. अहो, ही २-विभय सतावना२म। ॥२००॥ एवम्, तु, पुनः 'र', वा, एव, इति थे-निश्चय म मतावना२. ऊम्-प्रश्नाथ मतावना२. प्राक्-पूर्व मां, पहे. अद्धा, अञ्जसा मे २-निश्चयाथे, यथाथ
म ना२. ॥२०॥ अतः 'स', मेथी, से माटे. महः 'सू'-शथी मारंभ मतावना२. 'स्वयम्-पोत. सुष्ठु-प्रशसाथ, सा२. परश्वः 'स्', श्वः 'स' से २-मावती से, ५२म हिवसे. ॥२०२ ॥ अद्य-मान, मान हिवस. पूर्वेद्युः 'स'-पूर्व दिवसे. "माहि५४थी उत्तरेयुः 'स्' भावते हिवसे.