________________
1
-
अभिधानचिन्तामणौ सामान्यकाण्डः ६ गोत्रार्थप्रत्ययान्तानां, स्युरौपगवकादयः । उक्षादेरौक्षकं मानुष्यकं वार्धकमौष्ट्रकम् ॥ १४१६ ॥ स्याद् राजपुत्रकं राजन्यकं, राजकमाजकम् । वात्सकौरभ्रके कावचिकं कवचिनामपि ॥ १४१७ ॥ हास्तिकं तु हस्तिनां स्यादापूपिकाद्यचेतसाम् । धेनूनां धेनुकं धेन्वन्तानां गौधेनुकादयः ॥ १४१८ ॥ पणेरे २०४। समूहवाय छे. ॥१४१५॥ गोत्राय' प्रत्यय (अण् वगैरे) થી થતા નવ વગેરે શબ્દોથી સમૂહ વાચક શબ્દ થાય છે. જેમऔपगवकम्-उपगुनी वशनो समुदाय. (गार्गकः-ऋषिना शमi G२५ थयेसानी समूड.) औक्षकम्-५॥नो समूड, मानुष्यकम्भनुष्यनो समूड, वार्द्धकम्-वृद्धोनी समूड. औष्ट्रकम्-अटो समूह. ॥१४१६॥ राजपुत्रकम्-२०४पुत्रने समूड, राजन्यकम्, राजकम् मे २-२०मानो समूड, आजकम्-५४रांना समूड, वात्सकम्-पा०२मानो समूड, और भ्रकम्-धेटामोनो समूड, कावचिकम्-मन्त२ पडेरेसा ५३षोनी समूड, ॥१४१७ ॥ हास्तिकम्હાથીએ કે હાથણીઓને સમૂહ અચિત્ત-જડ વસ્તુઓને समुदाय भ-आपूपिकम्-अपूपः-१८सी, पूढो तेनो समूह, (शाकुलिकम्-rail 3 सामाना सभू. पार्वतिकम्-५ तानो
भू.) वगेरे ४४ो समुदाय छे. धैनुकम्-योनी समूह. धेनु२०६ मन्तमा डाय तेवा नामाना समूड अथ मां गोधेनु-उपरथी, गौधेनुकम्-५४ भने योन समुहाय वगैरे शम्ही ' थाय छे.