________________
ब्राह्मणादवामानां कैश्य-कैशिके ।
अभिधानचिन्तामणौ सामान्यकाण्डः ६ केदारकं कैदारिकं, कैदार्यमपि तद्गणे । ... ब्राह्मणादेाह्मण्यं, माणव्यं वाडव्यमित्यपि ॥ १४१९॥ गणिकानां तु गाणिक्यं अश्वानामाश्वमश्वीय, पशूनां पार्श्वमप्यथ ॥ १४२० ॥ वातूल-वात्ये वातानां गव्या-गोत्रे पुनर्गवाम् । पाश्याखल्यादि पाशादेः, खलादेः खलिनीनिभाः ॥ १४२१। जनता बन्धुता ग्रामता गजता सहायता । जनादीनां स्थानां तु, स्याद् रथ्या रथक्ट्यया ॥ १४२२ ॥ ॥१४१८॥ कैदारकम्, कैदारिकम्, कैदार्यम् ये 3-१४याराना समूह २ क्षेत्रनो समूह. ब्राह्मण्यम्-माझगान। समूड. माणव्यम्-(माणव पास) मातनो समूह. वाडव्यम् (वाडवः-माझा) ब्राह्मणाने समूह. ॥१४१८॥ गाणिक्यम्-गणिने। समूड. कैश्यम्, कैशिकम् मे २-श-पाणी समुदाय. आश्वम्, अश्वीयम्-थे २-मश्वोने सभहीय. पार्श्वम-(पर्श-घाडी) घडीमान। समू. (शौकम् मायूरम् वगेरे शह। नस गिना छे.) ॥१४२०॥ वातूलः वात्या मे २-वायुनी समूह. गव्या, गोत्रा से २-योनी समूह पाश्या-तणाना समूड.खल्या-म पुरुषना समूड. (तृण्या-तृणून सभूड. धूम्या-धुमाानो समूह.) वगेरे. खलिनी-५८ पुरुषनो समूह, ('कुटुम्बिनी-मनो समूह.) तवी रीत तेना स२॥ शो सभ सेवा. ॥१४२१॥ जनता-रानी समूड, बन्धुता-मधुमान समूड, ग्रामता-भानो समूड, गजता-11-हाथी सानो समूह सहायता-सहाय-भित्रानो समूड. रथ्या, रथकट्या २५ २-२थोन
१. वि. क. कुण्डिनिनी. ।-भानु०