________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६ ४०१ राजिलेखा ततिर्वीथी मालाऽऽल्याऽऽवलिपङ्क्तयः । धोरणी श्रेण्युभौ तु द्वौ, युगलं द्वितयं द्वयम् ॥ १४२३ ॥ युगं द्वैत यमं द्वन्दं, युग्मं यमल-यामले । पशुभ्यो गोयुग युग्मे, परं षट्त्वे तु षड्गवम् ॥ १४२४ ॥ पर शताधास्ते येषां, परा सङ्ख्या शतादिकात् । प्राज्यं प्रभूतं प्रचुरं, बहुलं बहु पुष्कलम् ॥ १४२५ ॥ समूह ॥१४२२॥ राजिः, लेखा, ततिः, वीथि-वीथिः, माला, आलि:'आली', आवलिः,-'आवली', पङिक्तः, धोरणी, श्रेणी-श्रेणिः(Y. स्त्री.) थे १० (स्त्री.)-श्रेणी, मोमी. उभौ (उभ), द्वौ (द्वि) मे २-(वि. वि१.)-मे, पन्न. युगलम् , (स्त्री. न.), द्वितयम् (स्त्री. न.), द्वयम् (स्त्री. न.) ॥१४२३॥, युगम्, द्वैतम्, यमम्, द्वन्द्वम्, युग्मम्, यमलम्, यामलम् [जकुटम्--(. न.)२० १२७] से १०-युगस, मेनु बड. पशुमान युगसमा पशुपाय: शण्४ थी-गोयुग श७४ नवो. (भ-गोगोयुगम्-योनु युस, अश्वगोयुगम्-३।१એનું યુગલ) પશુઓનું ષક (છ) બતાવવા માટે પશુવાચક શબ્દ थी-पड्गव २४ (भ-हस्तिषड्गवम्-७ थी, अश्वषड्गवम्-७ (31) ॥ १४२४ ॥ १०० थी ४ि सध्या मता। भाट परःशत वगेरे शहे। -(भ-पर-शताः कुञ्जराःसोथी वधारे हाथीमा, परःसहस्राः-हारथी वधारे, परोलक्षाः सामथी वधा) प्राज्यम् , प्रभूतम् , प्रचुरम् , बहुलम् , बहु (न.),
अभि. २६