________________
..
.
१
४०२ अभिधानचिन्तामणौ सामान्यकाण्डः ६ भूयिष्ठं पुरुहं भूयो भूर्यदभ्रे पुरु स्फिरम् ।। स्तोकं क्षुल्लं तुच्छमल्यं, दभ्रा-ऽणु-तलिनानि च ॥ १४२६ । तनु क्षुद्रं कृशं सूक्ष्म, पुनः लक्ष्णं च पेलवम् । त्रुटौ मात्रा लवो लेशः कणो इस्वं पुनर्लघु ॥ १४२७ ॥ अत्यल्पेऽल्पिष्टमल्पीयः, कनीयोऽणीय इत्यपि । दीर्घायते समे तुङ्गमुच्चमुन्नतमुद्धरम् ॥ १४२८ ॥ प्रांशूच्छ्रितमुद्रग्रं च, न्यग नीचं ह्रस्वमन्थरे । खर्व कुब्जं वामनं च, विशालं तु विशङ्कटम् ॥ १४२९॥
१
२
.
४
पुष्कलम् ॥१४२५॥, भूयिष्ठम्, 'पुरुहम्- पुरुहूः,' पुरहम् , भूय 'स्' (न.), भूरि (न.), अभ्रम्, पुरु (न.), स्फिरम्-'स्फारम्' ३ १३-५, ४. स्तोकम, क्षुल्लम्,तुच्छम्, अल्पम्, दभ्रम्, अणु (न.) लिनम् ॥१४२६॥, तनु (न.), क्षुद्रम्, कृशम् को १०-नानु, यो सूक्ष्मम्, श्लक्ष्णम्, पेलवम्, 1-3-सूक्ष्म, जी, ४. त्रुटि:'त्रुटी' (स्त्री.), मात्रा, लवः, लेशः, कणः, (Y. स्त्री.) २ ५-सप देश, म८५. ह्रस्वम्, लघु थे २-नानु, हूँ. ॥१४२७॥ अत्य ल्पम्, अल्पिष्ठम्, अल्पीयः 'स' (न), कनीयः 'स्' (न.), अणीयः 'स' (न.) [कनिष्ठम् शि० १२८ 1 से ५-मत्यात थोई, धा नानु. दीर्घम्, आयतम् , मे २-८iy. तुङ्गम, उच्चम्, उन्नतम्, उद्धरम् ॥१४२८॥, प्रांशु (न.), उच्छ्रितम्, उदग्रम् 2-७ यु. न्यक् 'उच्' (न.), नीचम्, हस्वम्, मन्थरम्, खर्वम्, कुजम्, वामनम् मे ७-टू, नीयु. विशालम्, विशङ्कटम् ॥१४२८॥, पृथु (न.), उरु