________________
२
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १७९ मृगनाभिमृगमदः, कस्तूरी गन्धधूल्यपि। कश्मीरजन्म घुसणं, वर्ण लोहितचन्दनम् ॥६४४ ॥ वाहिक कुङ्कुम वह्निशिखं कालेयजागुडे । सङ्कोचपिशुनं रक्त, धीरं पीतनदीपने ॥ ६४५॥ लवङ्गं देवकुसुमं, श्रीसंज्ञमथ कोलकम् । ककोलकं कोशफलं, कालीयकं तु जापकम् ॥ ६४६ ॥ सिताभ्रः, चन्द्र (पु. न.), (यद्रना पर्याय वाय शहो.) मे ५४५२. मृगनाभिजा ॥१४॥, मृगनाभिः (स्त्री.), मृगमदः, कस्तूरी, गन्धधूली से ५-४स्तू२. कश्मीरजन्म 'अन्' (न.), घुसृणम्, वर्णम्, लोहितचन्दनम् ॥६४४॥, वाह्रीकम् , कुकुमम् (५. न.), वन्हिशिखम् , कालेयम् , जागुडम् , सङ्कोचपिशुनम् , रक्तम् , धीरम् , पीतनम्, दीपनम् [ करटम्, वासनीयकम् ॥१३२॥, प्रियङ्गु, पीतकाबेरम्, घोरम्, पुष्परजः 'स्', वरम् , कुसुम्भम्, 'जवापुष्पम्, कुसुमान्तम्, गौरवम् मे ११० १३२-१33, 'वाह्निकम् , संकोचम् , पिशुनम् , वर्ण्यम् , असृकसंज्ञम्-असृक्पर्यायम् थे ५-शि० ५१] मे १४-३२. ॥१४५॥ लवङ्गम्, देवकुसुमम्, श्रीसंज्ञम्, श्रीपर्यायम्,--ये 3-वी. कोलकम् , कक्कोलकम् , कोशफलम् से 3-४ी . कालीयकम्, जापकम्-'जायकम्' [कालानुसार्यम् शि० ५२] मे २-भत्यागिरी, पीत २४.. ॥६४६॥ यक्षधूपः, बहुरूपः, सालावेष्टः, अग्निवल्लभः,
१ जपापुष्पम् । २ वरं बाह्रीक-पीतने इत्यमरः-भानु० ।