________________
१७८
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
अगुर्वगरुराजाई, लोहं कुमिजवंशिके ।
।१
I
अनार्यज जोङ्गकं च, मङ्गल्या मल्लिगन्धि यत् ॥ ६४० ॥
२
จ
1 १
hiroins: काकतुण्डः, श्रीखण्डं रोहणद्रुमः ।
3
गन्धसारो मलयजश्वन्दने हरिचन्दने ॥ ६४१ ॥
तैलपर्णिकगोशीर्षी, पत्रानं रक्तचन्दनम् । कुचन्दनं ताम्रसारं, रेञ्जनं तिलपर्णिका ॥ ६४२ ॥
3
जातिकोशं जातिफलं कर्पूरो हिमवालुका ।
3
घनसारः सिताश्रश्व, चन्द्रोऽथ मृगनाभिजा ॥ ६४३ ॥
$
१
"
लोहम् (पु. न. ), कृमिजम्, वंशिका (स्त्री. न.), अनार्यजम्, जोङ्गकम् (वंशाभम् ), [ प्रवरम् शृङ्गम्, शीर्षकम्, मृदुलम्, लघु ॥१३०॥, वरद्रुमः परमदः, प्रकरम् गन्धदारु थे ८-२० १३०-१३१, वंशकम्, कृमिजग्धम् शि० ५१] मे ८-अगरु, अगर. मङ्गल्या, मल्लिगन्धि मे २ - भक्तिअ - भोगराना नेवी सुगंधीवाणी अगर. ॥१४०॥ कालागरुः, काकतुण्डः मे २ - अणो अगर श्रीखण्डम, रोहणद्रुमः, गन्धसारः, मलयजः (पु. न.), चन्दनः (५, 1.), [ एकाङ्गम् भद्रश्रीः, फलकी 'इन्' थे 3-शे० १३१] मे 4- यहन, सुभ3. हरिचन्दनम् ॥ १४१ ॥ तैलपर्णिकः, गोशीर्षः ये 3 (यु. न. ) - गोशीर्षचंदन, गोरथंहन. पत्राङ्कम्-पतङ्गम्, रक्त चन्दनम्, कुचन्दनम्, ताम्रसारम्, रञ्जनम्, तिलपर्णिका-तिलपर्णी ये १-२स्तयहन, रतां जी ॥१४२॥ जातिकोशम्, जातिफलम्जातीफलम, [सौमनसम्, पुटकम्, मदशौण्डकम् कोशफलम् ४- शे०१३२] मे २-नयइस. कर्पूरः (पु. न.), हिमवालुका, घनसारः
,
,