________________
१७७
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ चर्चिक्यं समालभनं, चर्चा स्यान्मण्डनं पुनः प्रसाधनं प्रतिकर्म, माष्टिः स्यान्मार्जना मृजा ॥ ६३६ ॥ वासयोगस्तु चूर्ण स्यात्, पिष्टातः पटवासकः । गन्धमाल्यादिना यस्तु, संस्कारः सोऽधिवासनम् ॥ ६३७ ॥ निवेश उपभोगोऽथ, स्नानं सवनमाप्लवः । पूरागुरुककोलकस्तूरीचन्दनद्रवैः ॥ ६३८॥ स्याद् यक्षकर्दमो मित्रैर्वत्तिात्रानुलेपनी। बन्दनागरुकस्तूरीकुङ्कुमैस्तु चतुःसमम् ।। ६३९ ॥ त्यम् , समालभनम् , चर्चा में 3-यहनाहिकडे शरीरने सुचित २९. मण्डनम् , प्रसाधनम् , प्रतिकर्म 'अन्' (न.), 22 3-शएआर, म(२. माष्टिः (स्त्री.), मार्जना, मजा ये 3-३ ४२. ॥ १३ ॥ वासयोगः,चूर्णम् (५. न.), मे २-ममीस, ५८वासाहि भुधा यू. पिष्टातः, पंटवासकः मे २-२मा, म-२२ यूह्यु पगे३. सुगधी यूर्ण अधिवासनम्-ध, भाट्य-धू५पोरेथी २४१२ ४२३॥ ॥ १३७ ॥ निवेशः, उपभोगः थे २-२त्री वगेरेने पास स्मानम् , सवनम् , आप्लवः [आप्लावः शि० ५० ] मे 3-स्नान. यसकर्दमः-ते १ कपूर:-४५२, २ अगुरुः-म॥२, 3 कक्कोल:3rm, ४ कस्तूरी मने ५ चन्दनः-२॥ पाये द्रव्य मिश्र ४री नावे सुगधी ५ ते यक्षम. वत्तिः (स्त्री.), गात्रानुलेपनी थे २-पाटेमी परतुनो से५. चतुःसमम्-१ चन्दनः, २ अगरुः,
कस्तुरी भने ४ कुङ्कुमः-श२ सयारेनो सममिश्रले५ ते यतु:स. ॥९3८-९3८॥ अगुरुः (५. न.) अगरु (५. न.), राजार्हम्,
अभि, १२