________________
४
२
3
१७६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ धोका दृषिका जैई, कुलुकं पिप्पिका पुनः दन्त्यं कार्ण तु पिञ्जूषः, शिवाणो घाणसम्भवम् ॥ ६३२ ॥ सृणीका स्यन्दिनी लालाऽऽस्यासवः कफकूचिका । मूत्रं बस्तिमलं मेहः, प्रस्रावो नृजलं स्रवः ॥ ६३३ ॥ पुष्पिका तु लिङ्गमलं, विड् विष्ठाऽवस्करः शकृत् । गूथं पुरीष शमलोच्चारौ वर्चस्कवर्चसो ॥ ६३४ ॥ वेषो नेपथ्यमाकल्पः, परिकर्माऽङ्गसंस्किया। उद्वर्त्तनमुत्सादनमङ्गरागो विलेपनम् ॥ ६३५॥ दूषीका, दूषिका से २--मनो मेस. कुलकम्-मन भेत. पिप्पिका-हांतनो भेटा. पिञ्जूषः-आननी भेट शिवाणः 'सिचाणम् , सिंहाणम्, 'सिंहानम्' [शिवाणकः शि० ४८]-11 आननी भेट. ॥ १२॥ सृणीका, स्यन्दिनी, लाला, आस्यासवः, कफकूचिक [सृणिका शि० ४८] से ५-सा. मूत्रम् , बस्तिमलम् , मेहः प्रस्रावः, नृजलम् , स्रवः से -भूत्र. ॥ १33॥ पुष्पिका-सिंगने भेट. विट् 'शू', (स्त्री. न.), विष्ठा, अवस्करः, शकृत् (न.), गूथम् (५. न.), पुरीषम् , शमलम् , उच्चारः, वर्चस्कम् (५. न.) वर्चः 'स्' (न.), [विट्'-'ष', अशुचि (त्रि.) ० ५०] मे १०. वि४.. ॥ ६३४ ॥ वेषः (Y. न.), नेपथ्यम् , आकल्पः [वेशः, hिo ५० मे 3-वस्त्र,
२२, माणा वगेरेथा थती मामा परि कर्म 'न्' (न.) स्नान, विवेपन वगेरेथा थत! म स २४।२. उद् वर्त्तनम् , उच्सादनम् [उच्छादनम् शि० ५०] मे २-या वतन. अङ्गरागः, विलेपनम् मे २-विवेपन. ॥ ६७५॥ चरि