________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ यक्षधूपो बहुरूपः, सालवेष्टोऽग्निवल्लभः।। सर्जमणिः सर्जरसः, रालः सर्वरसोऽपि च ॥ ६४७ ॥ धूपो वृकात् कृत्रिमाच्च, तुरुष्कः सिल्हपिण्डको। पायसस्तु वृक्षधूपः, श्रीवासः सरलद्रवः ॥ ६४८ ॥ स्थानात् स्थानान्तरं गच्छन्, धूपो गन्धपिशाचिका । स्थासकस्तु हस्तविम्बमलङ्कारस्तु भूषणम् ।। ६४९ ॥ परिष्काराभरणे च, चूडामणिः शिरोमणिः । नायकस्तरलो हारान्तर्मणिर्मुकुटं पुनः ॥ ६५०॥ सर्जर्माण, सर्जरसः, रालः (५. न.), सर्वरसः से ८-२२१. ॥६४७॥ वृकधूपः, कृत्रिमधूपः, तुरुष्कः (Y. न.), सिल्हः-'सिह्नः', पिण्डकः [सिल्हकः, यावन: (२०० ५२] से ५-मने द्रव्यनी मनसा शांग वगरे धूप, समान, शदारस. पायसः, वृक्षधूपः, श्रीवासः, सरलद्रवः [श्रीवे'ष्टः, दध्याह्वयः, क्षीराह्वयः, घृताह्वयः ये ४ शे० १३४] એ ૪-ગૂગળનો ધૂપ, દેવદારુના રસને ગૂદરરૂપ ધૂપ. I૬૪૮ गन्र्धापशाचिका-४ स्थानथी मी स्थाने तो धू५. स्थासकः, हस्तबिम्बम्-डेश२ वगेरेथी ४२९ जानु थिन, हाथी थापी. अलङ्कारः, भूषणम् (५. न.) ॥१४॥, परिष्कारः, आभरणम् मे ४म २ घरेi. चूडामणिः-चूडारत्नम् , शिरोमणिः-शिरोरत्नम् , थे २-भरत ५२ने। मलि. नायकः, तरलः, हारान्तर्मणिः से 3-२नी क्यमा २७ से! मा. मुकुटम् (पु. न.) ॥६५०॥, मोलिः
१ श्रीवेष्टिः- भानु० ।