________________
१८१
२४
.
.. अभिधानचिन्तामणौ मर्त्यकाण्डः ३ मौलिः किरीटं कोटीरमुष्णीष पुष्पंदाम तु। मूर्ध्नि माल्यं माला सक् गर्भकः केशमध्यगम् ॥ ६५१ ॥ प्रभ्रष्टकं शिखालम्बि, पुरोन्यस्तं ललामकम् । तिर्यक वक्षसि वैकक्ष, पालम्बमृजुलम्बि यत् ॥६५२ ॥ सन्दर्भो रचना गुम्फः, श्रन्थनं ग्रन्थनं समाः । तिलके तमालपत्रचित्रपुण्ड्रविशेषकाः ॥ ६५३ ॥ आपीडशेखरोत्तंसाऽवतंसाः शिरसः स्रजि । उत्तगै कर्णपूरेऽपि, पत्रलेखा तु पत्रतः ॥ ६५४ ॥ (५. स्त्री.), किरीटम् (५. न.), कोटीरम् (पु. न.), उष्णीषम् (पु. न.), [मकुटः शि० ५२] २. ५-भुट. पुष्पदाम 'अन्' (न), माल्यम्, माला, स्रक् 'ज' (स्त्री). ये ४-मस्त: ५२ धा२३ ४२वानी पु०५. भादा गर्भकः-डेशमा पार ४२वानी पुण्यभामा ॥९५१॥ प्रभ्रष्टकम શિખાની પેઠે મસ્તક ઉપર પાછળના ભાગમાં લટકતી પુષ્પમાલ ललामकम्-माथा उपरथी मागणना ४ाणे ती ५मासा, हामी. वैकक्षम्-नानी पेठे परेसी . प्रालम्बम्-माथी भन्ने मातम छाती ०५२ वटती भाणा. ॥६५२॥ सन्दर्भः, रचना, गुम्फः, श्रन्थनम् , ग्रन्थनम् [परिस्पन्दः, प्रतियत्नः शे० १३४] से ५- २२ना गुथन, पना हा२ वगैरेनी स्थना. तिलकम् (५. न.), तमालपत्रम्, चित्रम् , पुण्डः, विशेषकः (५. न.) [चित्रकम् (२०० ५२] मे ५-०२-यन्नादिनु तिम, या , . ॥६५॥ आपीडः, शेखरः, उत्तसः, अवतंस [वतंसः शि० ५3] (Y. न.),ये ४ -भस्त ९५२ भुटना २॥४॥रे नाणेसी म, उत्तंसः, अवतंसः, कर्णपूरः (Y. न.) मे 3 - निनु माभूषण. पत्रलेखा॥९५४॥, पत्रभङ्गिः-पत्रभङ्गी