________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
दन्तभागः पुरोभागः, पेक्षभागस्तु पार्श्वकः ।
·
पूर्वस्तु जङ्घादिदेशो, गात्रं स्यात् पश्चिमोऽपरा । १२२८ ॥
1
बिन्दुजालं पुनः पद्म, शृङ्खलो निगोऽन्दुकः ।
2
19
freater पादपाशो, बोरिस्तु गजवन्भूः ॥ १२२९ ॥
त्रिपदी गात्रयोर्वन्ध, एकस्मिन्नपरेऽपि च ।
तोत्र वैणुकमालानं, बन्धस्तम्भोऽङ्कुशः सृणिः ।। १२३० ॥
। १
19
अपष्ठं त्वङ्कुशस्याग्रं, यातमङ्कुशवारणम् ।
१ . १५
निपादिनां पादकर्म, यतं वीतं तु तद्वयम् ।। १२३१ ॥
३४५
हाथीनो भागजनो लोग पक्षभागः - हाथीना पडणानो लाग गात्रम् (स्त्री. न.), हाथीना पत्र, बंधा वगेरे भागजनो प्रदेश. अपरा (स्त्री. न.), 'अवरम्' (अवरा शि० ११०] - डाथीनी पाछडी अंध वगेरेनो लाग. ॥१२२८॥ पद्मम् 'पद्मकम् ' - हाथीने वा. AHi aðleHi Gur adi aa força ago: (f.), fauzi, (y. d.), arga: (y. d.), fæsait: (v. 4.), qzqo:, (fans:, अन्दुः (स्त्री.) शि० ११०] से 4 हाथीना यंगे मांधवानी जसासांज वारिः (स्त्री.), 'वारी' - डायीने मांधवानी न्या, हाथीने पहुडवा भाटे इरातो था. ॥१२२॥ त्रिपदी-साथीनो तंग, मे भागળની જંઘા અને એક પાછળની જવામાં હાથીનું બંધન-માંધવાની छोरी तोत्रम्, वेगुक्रम्, 'वैणुकम्' मे २ -सनो पशु आलानम्giala viqqal d'au-vilà. sega: (y. d.), fu: (y. स्त्री.), 'राणिः' खे २–अङ्कुश. ॥१२०॥ अपष्ठम् - अङ्कुशन भागजो लागे. यातम् - अशथी वार, अशवडे अनिष्ट स्थानथी चार ४२५. यतम् - हाथीने साववामां महावतना पानी संज्ञा.