________________
३४४ अभिधानचिन्तामणौ तिर्यक्काण्डः ४ हस्तिनासा करः शुण्डा, हस्तोऽयं त्वस्य पुष्करम् । .. अङ्गुलिः कर्णिका दन्तौ, विषाणौ स्कन्ध आसनम् ॥१२२४॥ कर्णमूलं चूलिका स्यादीषिका त्वक्षिकूटकम् । अपाङ्गदेशो निर्याणं, 'गण्डस्तु करटः कटः ॥ १२२५ ॥ अवग्रहो ललाटं स्यादारक्षः कुम्भयोरधः । कुम्भौ तु शिरसः पिण्डौ, कुम्भयोरन्तरं विदुः ॥ १२२६॥ वातकुम्भस्तु तस्याधो, बाहित्थं तु ततोऽप्यधः । वाहित्थाधः प्रतिभानं, पुच्छमूलं तु पेचकः ॥ १२२७ ॥ नासा, करः, शुण्डा, हस्तः ये ४-सूट. पुष्करम्-सूदन। मयमा. कर्णिका-हाथीनी सांगणी. विषाणोः (त्रि. वि. ५.)डाथीना ने तूश. आसनम् -श्रीन। २७५. ॥१२२४ ॥ कर्णमूलम् , चूलिका २-थाना अननुभू. ईरिका 'इपाका, ईपीका. इषिका', अक्षिकूटकम् मे २-हाथीनी मांगने को, सामने गो. निर्याणम्-थीनी मने! भू. गण्डः, करटः, कटः से 3-हाथीनु ग-य. ॥१२२५॥ अवग्रह:-'अवग्राहः'हाथीनुसाट. आरक्षः-हाथीना स्थानी नीयन मा. कुम्भी (५. वि.)-हाथीना भरत6५२ना मे शुभ-५. विदुः (५.)-से हुमणी मध्यभाग. ॥१२२६॥ वातकुम्भः-हाथीना विदुनी (लस्थाना मध्यभागथी) नीयन मा. वाहित्थम्-भस्थ अने
साटनी नीयन मा. प्रतिमानम्-वात्थिनी नीयनो मास. मेहांतनी वय्येन। मास. पेचकः-१. पूछातु भूग. २. हाथीन। यूछाना भूण पासेन गुहा मा२७६४ मा. ॥१२२७॥ दन्तभागः